ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 202. 5. Ukkhepakatavacchattheragāthāvaṇṇanā
      ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā
uppatti?
      sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto satthāraṃ uddissa māḷaṃ 4- karontassa puttassa 5- ekatthambhaṃ
alabhantassa
@Footnote: 1 cha.Ma....sambhavañca, Ma....sambhāvañca   2 saṃ.nidāna. 16/241/266 visākhasutta,
@aṅ.catukka. 21/48/58 visākhasutta, khu.jā.asīti. 28/393/152 mahāsutasomajātaka (syā)
@3 Sī. balaṃ viddhaṃsana.. 4 Sī. sālaṃ. evamuparipi  5 cha.Ma. pūgassa, Sī. ekassa pūgassa

--------------------------------------------------------------------------------------------- page229.

Thambhaṃ datvā sahāyakiccaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, vacchotissa gottato āgatanāmaṃ. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kosalaraṭṭhe gāmakāvāse vasanto āgatāgatānaṃ bhikkhūnaṃ santike dhammaṃ pariyāpuṇāti. "ayaṃ vinayo idaṃ suttantaṃ ayaṃ abhidhammo"ti pana paricchedaṃ na jānāti. Athekadivasaṃ āyasmantaṃ dhammasenāpatiṃ pucchitvā yathāparicchedaṃ sabbaṃ sallakkhesi. Dhammasaṅgītiyā pubbepi piṭakādisamaññā pariyattisaddhamme vavatthitāeva, yato bhikkhūnaṃ vinayadharādivohāro. So tepiṭakaṃ buddhavacanaṃ uggaṇhanto paripucchanto tattha vutte rūpārūpadhamme sallakkhetvā vipassanaṃ paṭṭhapetvā sammasanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "siddhatthassa bhagavato mahāpūgagaṇo ahu saraṇaṃ gatā ca te buddhaṃ saddahanti tathāgataṃ. Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno ekatthambhaṃ alabhantā vicinanti brahāvane. Tehaṃ araññe disvāna upagamma gaṇaṃ tadā añjaliṃ paggahetvāna paripucchiṃ gaṇaṃ ahaṃ. Te me puṭṭhā viyākaṃsu sīlavanto upāsakā māḷaṃ mayaṃ kattukāmā ekatthambho na labbhati. Ekatthammaṃ mamaṃ detha ahaṃ dassāmi satthuno āharissāmahaṃ thambhaṃ appossukkā bhavantu te. Te me thambhaṃ pavecchiṃsu pasannā tuṭṭhamānasā @Footnote: 1 khu.apa. 32/13/79 ekatthambhikattherāpadāna

--------------------------------------------------------------------------------------------- page230.

Tato paṭinivattitvā agamaṃsu sakaṃ gharaṃ. Aciraṃ gate pūgagaṇe thambhaṃ adāsahaṃ 1- tadā haṭṭho haṭṭhena cittena paṭhamaṃ ussapesahaṃ. 2- Tena cittappasādena vimānaṃ upapajjahaṃ ubbiddhaṃ bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ. Vajjamānāsu bherīsu paricāremahaṃ sadā pañcapaññāsakappamhi rājā āsiṃ yasodharo. Tatthāpi bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ. Kūṭāgāravarūpetaṃ ekatthambhaṃ manoramaṃ. Ekavīsatikappamhi udeno nāma khattiyo tatrāpi bhavanaṃ mayhaṃ sattabhūmaṃ samuggataṃ. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ anubhomi sabbametaṃ 3- ekatthambhassidaṃ phalaṃ. Catunnavutito kappe yaṃ thambhamadadaṃ tadā duggatiṃ nābhijānāmi ekatthambhassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā katakiccattā akilāsubhāve ṭhito attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ anukampaṃ upādāya tepiṭakaṃ buddhavacanaṃ vīmaṃsitvā dhammaṃ desesi. Desento ca ekadivasaṃ attānaṃ paraṃ viya katvā dassento:- [65] "ukkhepakatavacchassa saṅkalitaṃ bahūhi vassehi taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmojjo"ti gāthaṃ abhāsi. @Footnote: 1 cha.Ma. ahāsahaṃ 2 Sī. upapesahaṃ, Ma. ussāpemahaṃ 3 cha.Ma. sukhaṃ sabbaṃ

--------------------------------------------------------------------------------------------- page231.

Tattha ukkhepakatavacchassāti kataukkhepavacchassa, bhikkhuno santike visuṃ visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ vinayasuttābhidhammānaṃyeva uparikhipitvā 1- sajjhāyanavasena tattha tattheva pakkhipitvā 2- ṭhitavacchenāti attho. Karaṇatthe hi imaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. "saṅkhalitan"tipi 3- pāṭho, saṅkhalitaṃ 4- viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ pariyattidhammaṃ bhāsati katheti. Gahaṭaṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ 5- apaccāsīsanto kevalaṃ vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha "uḷārapāmojjo"ti phalasamāpattisukhavasena dhammadesanāvaseneva ca uppannauḷārapāmojjoti. Vuttaṃ hetaṃ:- "yathā yathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjan"tiādi. 6- Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5103&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5103&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5354              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5587              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5587              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]