ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    203. 6. Meghiyattheragāthāvaṇṇanā
      anusāsi mahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento
ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
@Footnote: 1 Sī. upaparikkhitvā   2 Sī. parikkhipitvā
@3 Sī. ṭhapitaṃ saṅkalitaṃ, saṅkhalitantipi pāṭho  4 Ma. saṅkalitaṃ  5 Sī. lābhasakkārādīni
@6 dī.pāṭi. 11/355/250 dasuttarasutta [thokaṃ visadisaṃ]

--------------------------------------------------------------------------------------------- page232.

Pāpuṇi. 1- Tasmiṃ ca samaye vipassī bhagavā buddhakiccassa pariyosānamāgamma āyusaṅkhāraṃ ossajji. Tena paṭhavīkampādīsu uppannesu mahājano bhītatasito ahosi. Atha naṃ vessavaṇo mahārājā tamatthaṃ vibhāvetvā samassāsesi. Taṃ sutvā mahājano saṃvegappatto ahosi. Tatthāyaṃ kulaputto buddhānubhāvaṃ sutvā satthari sañjātagārava- bahumāno uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbatti, tassa meghiyoti nāmaṃ ahosi. So vayappatto satthu santike pabbajitvā bhagavantaṃ upaṭṭhahanto bhagavati jālikāyaṃ viharante kimikālāya 2- nadiyā tīre ramaṇīyaṃ ambavanaṃ disvā tattha viharitukāmo dve vāre bhagavatā vāretvā tatiyavāraṃ vissajjito tattha gantvā micchāvitakkamakkhikāhi khajjamāno cittasamādhiṃ alabhitvā satthu santikaṃ gantvā tamatthaṃ ārocesi. Athassa bhagavā "aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattantī"tiādinā 3- ovādaṃ adāsi. So tasmiṃ ovāde ṭhatvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "yadā vipassī lokaggo āyusaṅkhāramossajji paṭhavī sampakampittha medanī jalamekhalā. Otataṃ vigataṃ mayhaṃ suvicittavaṭaṃsakaṃ 5- bhavanampi pakampittha buddhassa āyusaṅkhaye. Tāso mayhaṃ samuppanno bhavane sampakampite uppādo nu kimatthāya āloko vipulo ahu. 6- Vessavaṇo idhāgamma nibbāpesi mahājanaṃ pāṇabhūte bhayaṃ natthi ekaggā hotha saṃvutā. Aho buddho aho dhammo aho no satthu sampadā @Footnote: 1 Sī. patto 2 Sī. kipillikāya 3 khu.udāna. 25/31/141 meghiyasutta @4 khu.apa. 32/57/208 buddhasaññakattherāpadāna 5 pāli. suci cittaṃ papañcakaṃ @6 Sī. loko ca vipulo ahu

--------------------------------------------------------------------------------------------- page233.

Yasmiṃ uppajjamānamhi paṭhavī sampakampati. Buddhānubhāvaṃ kittetvā kappaṃ saggamhi modahaṃ avasesesu kappesu kusalaṃ caritaṃ mayā. Ekanavutito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. Ito cuddasakappamhi rājā āsiṃ patāpavā samito nāma nāmena cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthu sammukhā ovādaṃ labhitvā "mayā arahattaṃ adhigatan"ti aññaṃ byākaronto:- [66] "anusāsi mahāvīro sabbadhammāna pāragū tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike sato tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti gāthaṃ abhāsi. Tattha anusāsīti "aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattantī"tiādinā ovadi anusiṭṭhiṃ adāsi. Mahāvīroti mahāvikkanto, viriya- pāramipāripūriyā caturaṅgasamannāgataviriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammap- padhānasampattiyā ca mahāviriyoti attho. 1- Sabbadhammāna pāragūti sabbesañca ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho. Sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ sayambhūñāṇena gato adhigatoti sabbadhammāna pāragū. 1- Tassāhaṃ dhammaṃ sutvānāti tassa buddhassa @Footnote: 1-1 Sī. sabbadhammāna pāragūti sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ @ sayambhūñāṇena gato, sabbesaṃ ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena @ gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho.

--------------------------------------------------------------------------------------------- page234.

Bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane micchāvitakkehi upadduto cālikā 1- vihāraṃ gantvā satthu samīpeyeva 2- vihāsiṃ. Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā "anusāsī"ti ettha "man"ti, evaṃ "vijjā anuppattā, kataṃ buddhassa sāsanan"ti ettha "mayā"ti pariṇāmetabbaṃ. "kataṃ buddhassa sāsanan"ti ca iminā yathāvuttaṃ vijjāttayānup- pattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlak- khandhādiparipūraṇameva 3- hi satthu sāsanakāritā. Meghiyattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 231-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5174&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5174&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5590              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5590              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]