ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 204. 7. Ekadhammasavaniyattheragāthāvaṇṇanā
      kilesā jhāpitā mayhanti āyasmato ekadhammasavaniyattherassa gāthā. Kā
uppatti?
      so kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye
bhikkhū maggamūḷhe mahāaraññe 4- vicarante disvā anukampamāno attano bhavanato
otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena
puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddha-
kicce parinibbute tasmiṃ kāle bārāṇasīrājā kikī nāma ahosi. Tasmiṃ kālaṅkate
tassa puthuvindarājā 5- nāma putto āsi. Tassa suyāmo 6- nāma. Tassa putto
kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ
alabhanto "yo dhammaṃ deseti, tassa satasahassaṃ 7- dammī"ti ghosāpetvā ekampi
@Footnote: 1 Sī. vālikā  2 Sī. santikeyeva  3 Sī. sīlakkhandhādiparipuṇṇā
@4 cha.Ma. mahāraññe   5 Sī. puthuvindaro rājā  6 cha.Ma. susāmo  7 cha.Ma. sahassaṃ
Dhammakathikaṃ alabhanto "mayhaṃ pitāmahādīnaṃ 1- kāle dhammo saṃvattati, dhammakathikā sulabhā
ahesuṃ. Idāni pana catuppadikagāthāmattampi kathento dullabho. Yāva dhammasamaññā
na vinassati, tāvadeva pabbajissāmī"ti rajjaṃ pahāya himavantaṃ uddissa gacchantaṃ
sakko devarājā āgantvā "aniccā vata saṅkhārā"ti gāthāya kathetvā 2- nivattesi.
So vattitvā puññaṃ katvā 3- devamanussesu saṃsaranto imasmiṃ buddhuppāde
setabyanagare seṭṭhikule nibbattitvā vayappatto bhagavati setabyanagare sīsapāvane
viharante satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassa satthā ajjhāsayaṃ
oloketvā "aniccā vata saṅkhārā"ti imāya gāthāya dhammaṃ desesi. Tassa tattha
katādhikāratāya so aniccasaññāya pākaṭataraṃ hutvā upaṭṭhitāya paṭiladdhasaṃvego pabbajitvā
sammasanaṃ 4- paṭṭhapetvā dukkhasaññaṃ anattasaññañca manasikaronto vipassanaṃ ussukkā-
petvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "padumuttarabuddhassa          sāvakā vanacārino
           vippanaṭṭhā 6- brahāraññe  andhāva anusissare. 7-
           Anussaritvā sambuddhaṃ       padumuttaranāyakaṃ
           tassa te munino puttā     vippanaṭṭhā mahāvane.
           Bhavanā oruhitvāna        agamiṃ bhikkhusantikaṃ
           tesaṃ maggañca ācikkhiṃ      bhojanañca adāsahaṃ.
           Tena kammena dipadinda 8-   lokajeṭṭha narāsabha
           jātiyā sattavassohaṃ       arahattamapāpuṇiṃ.
           Sacakkhū nāma nāmena       dvādasa cakkavattino
           sattaratanasampannā         pañcakappasate ito.
@Footnote: 1 cha.Ma. pitupitāmahādīnaṃ  2 cha.Ma. gāthāya dhammaṃ kathetvā  3 cha.Ma. nivattitvā bahuṃ
@  puññaṃ katvā  4 cha.Ma. dhammasammasanaṃ  5 khu.apa. 32/66/209 maggasaññakattherāpadāna
@6 Sī. vippaladdhā  7 Sī. anupithīyare, cha.Ma. anusuyyare  8 cha.Ma. dvipadinda.
@  evamuparipi
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Tassa ekeneva dhammassavanena nipphannakiccattā ekadhammasavaniyotveva
samaññā ahosi. So arahā hutvā aññaṃ byākaronto:-
     [67] "kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
           vikkhīṇo jātisaṃsāro       natthi dāni punabbhavo"ti
gāthaṃ abhāsi.
      Tattha kilesāti yasmiṃ santāne uppannā, taṃ kilesanti vibādhenti
upatāpenti vāti kilesā, rāgādayo. Jhāpitāti indagginā viya rukkhagacchādayo
ariyamaggañāṇagginā samūlaṃ daḍḍhā. Mayhanti mayā, mama santāne vā. Bhavā
sabbe samūhatāti kāmakammabhavādayo sabbe bhavā samuggāṭitā kilesānaṃ jhāpitattā.
Sati hi kilesavaṭṭena kammavaṭṭena bhavitabbaṃ. Kammabhavānaṃ samūhatattāeva ca
upapattibhavāpi samūhatāeva anuppattidhammatāya āpāditattā. Vikkhīṇo jātisaṃsāroti
jātiādiko:-
           khandhānañca paṭipāṭi      dhātuāyatanāna ca
           abbocchinnaṃ vattamānā   saṃsāroti pavuccatīti
vuttalakkhaṇo saṃsāro visesato khīṇo, tasmā natthi dāni punabbhavo. Yasmā
āyatiṃ punabbhavo natthi, tasmā vikkhīṇo jātisaṃsāro. Tasmā ca punabbhavo natthi,
yasmā bhavā sabbe samūhatāti āvattetvā vattabbaṃ. Athavā vikkhīṇo jātisaṃsāro,
tatoeva natthi dāni punabbhavoti yojetabbaṃ.
                 Ekadhammasavaniyattheragāthāvaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 32 page 234-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5594              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]