ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    206. 9. Channattheragāthāvaṇṇanā
      sutvāna dhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto
mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ
akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā
sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā
@Footnote: 1 udāna.A. 37/322 sārīputtasuttavaṇṇanāya saṃsandetabbaṃ    2 Sī. ānisaṃsatā
Kucchimhi nibbatti, channotissa nāmaṃ ahosi, bodhisattena sahajāto. So satthu
ñātisamāgame paṭiladdhasaddho pabbajitvā bhagavati pemena "amhākaṃ buddho amhākaṃ
dhammo"ti mamattaṃ uppādetvā sinehaṃ chindituṃ asakkonto samaṇadhammaṃ akatvā
satthari parinibbute satthārā āṇattavidhinā katena brahmadaṇḍena santajjito
saṃvegappatto hutvā sinehaṃ chinditvā vipassanto na cireneva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1- :-
          "siddhatthassa bhagavato          adāsiṃ paṇṇasantharaṃ
           samantā upahārañca          kusumaṃ okiriṃ ahaṃ.
           Pāsādevaṃ guṇaṃ rammaṃ         anubhomi mahārahaṃ
           mahagghāni ca pupphāni         sayanebhisavanti 2- me.
           Sayanehaṃ tuvaṭṭāmi           vicitte pupphasanthate
           pupphavuṭṭhi ca sayane          abhivassati tāvade.
           Catunnavutito kappe          adāsiṃ paṇṇasantharaṃ
           duggatiṃ nābhijānāmi          santharassa idaṃ phalaṃ.
           Tiṇasantharakā nāma           sattete cakkavattino
           ito te pañcame kappe      uppajjiṃsu janādhipā.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhasantappito pītivegavissaṭṭhaṃ 3- udānaṃ
udānento:-
          [69] "sutvāna dhammaṃ mahato mahārasaṃ
                       sabbaññutaññāṇavarena desitaṃ
@Footnote: 1 khu.apa. 32/45/191 senāsanadāyakattherāpadāna   2 Ma. sayanebhivassanti
@3 Sī. pītivegavissaṭaṃ
                Maggaṃ papajjiṃ amatassa pattiyā
                so yogakkhemassa pathassa kovido"ti
gāthaṃ abhāsi.
      Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena
upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi
uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya
ca "mahā"ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ
"mahato dhammaṃ sutvānā"ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ.
Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo
sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ
etassāti sabbaññutañāṇavaro, bhagavā. Tena sabbaññutañāṇasaṅkhātaaggañāṇena
vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ
paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ 1- vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ
ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāya-
bhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti
catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo.
Ayaṃ hettha attho:- bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ
paṭipajjanamaggaṃ mayā kataṃ, soeva 2- pana bhagavā sabbathā yogakkhemassa pathassa
kovido, parasantāne vā paramanesu 3- kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ
paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                     Channattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 itivuttaka-ṭṭha 123 piṭṭhādīsu   2 Ma. evaṃ    3 Ma. paradamanesu



             The Pali Atthakatha in Roman Book 32 page 240-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5377              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5377              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5600              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5600              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]