ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    206. 9. Channattheragāthāvaṇṇanā
      sutvāna dhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto
mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ
akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā
sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā
@Footnote: 1 udāna.A. 37/322 sārīputtasuttavaṇṇanāya saṃsandetabbaṃ    2 Sī. ānisaṃsatā

--------------------------------------------------------------------------------------------- page241.

Kucchimhi nibbatti, channotissa nāmaṃ ahosi, bodhisattena sahajāto. So satthu ñātisamāgame paṭiladdhasaddho pabbajitvā bhagavati pemena "amhākaṃ buddho amhākaṃ dhammo"ti mamattaṃ uppādetvā sinehaṃ chindituṃ asakkonto samaṇadhammaṃ akatvā satthari parinibbute satthārā āṇattavidhinā katena brahmadaṇḍena santajjito saṃvegappatto hutvā sinehaṃ chinditvā vipassanto na cireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "siddhatthassa bhagavato adāsiṃ paṇṇasantharaṃ samantā upahārañca kusumaṃ okiriṃ ahaṃ. Pāsādevaṃ guṇaṃ rammaṃ anubhomi mahārahaṃ mahagghāni ca pupphāni sayanebhisavanti 2- me. Sayanehaṃ tuvaṭṭāmi vicitte pupphasanthate pupphavuṭṭhi ca sayane abhivassati tāvade. Catunnavutito kappe adāsiṃ paṇṇasantharaṃ duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. Tiṇasantharakā nāma sattete cakkavattino ito te pañcame kappe uppajjiṃsu janādhipā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhasantappito pītivegavissaṭṭhaṃ 3- udānaṃ udānento:- [69] "sutvāna dhammaṃ mahato mahārasaṃ sabbaññutaññāṇavarena desitaṃ @Footnote: 1 khu.apa. 32/45/191 senāsanadāyakattherāpadāna 2 Ma. sayanebhivassanti @3 Sī. pītivegavissaṭaṃ

--------------------------------------------------------------------------------------------- page242.

Maggaṃ papajjiṃ amatassa pattiyā so yogakkhemassa pathassa kovido"ti gāthaṃ abhāsi. Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya ca "mahā"ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ "mahato dhammaṃ sutvānā"ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ. Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ etassāti sabbaññutañāṇavaro, bhagavā. Tena sabbaññutañāṇasaṅkhātaaggañāṇena vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ 1- vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāya- bhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo. Ayaṃ hettha attho:- bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ paṭipajjanamaggaṃ mayā kataṃ, soeva 2- pana bhagavā sabbathā yogakkhemassa pathassa kovido, parasantāne vā paramanesu 3- kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti. Channattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 itivuttaka-ṭṭha 123 piṭṭhādīsu 2 Ma. evaṃ 3 Ma. paradamanesu


             The Pali Atthakatha in Roman Book 32 page 240-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5377&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5377&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=206              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5600              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5600              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]