ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page247.

8. Aṭṭhamavagga 208. 1. Vacchapālattheragāthāvaṇṇanā susukhumanipuṇatthadassināti āyasmato vacchapālattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni ācinanto devamanussesu saṃsaranto ito ekanavute kappe brāhmaṇakule nibbattitvā brāhmaṇasippesu nipphattiṃ gantvā aggiṃ paricaranto ekadivasaṃ mahatiyā kaṃsapātiyā pāyāsaṃ 1- ādāya dakkhiṇeyyaṃ pariyesanto vipassiṃ bhagavantaṃ ākāse caṅkamantaṃ disvā acchariyabbhutacittajāto bhagavantaṃ abhivādetvā dātukāmataṃ dasseti. 2- Paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, vacchapālotissa nāmaṃ ahosi. So bimbisārasamāgame uruvelakassapattherena saddhiṃ iddhipāṭihāriyaṃ dassetvā satthu paramanipaccakāre kate taṃ disvā paṭiladdhasaddho pabbajitvā sattāhapabbajitoeva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :- 4- "suvaṇṇavaṇṇaṃ sambuddhaṃ bāttiṃsavaralakkhaṇaṃ pavanā abhinikkhantaṃ bhikkhusaṃghapurakkhataṃ. 4- Mahaccā kaṃsapātiyā vaḍḍhetvā pāyāsaṃ 5- ahaṃ āhutiṃ yiṭṭhukāmo 6- so upanesiṃ 7- baliṃ ahaṃ. @Footnote: 1 Sī. kaṃsapātiyā havyasesaṃ pāyāsaṃ 2 cha.Ma. dassesi 3 khu.apa. 32/26/214 @ pāyāsadāyakattherāpadāna 4-4 cha.Ma. suvaṇṇavaṇṇo sambuddho .pe. bhikkhusaṃghapurakkhato @5 cha.Ma. pāyasaṃ 6 Sī. daṭṭhukāmo 7 Ma. upanemi

--------------------------------------------------------------------------------------------- page248.

Bhagavā tamhi samaye lokajeṭṭho narāsabho caṅkamaṃ susamāruḷho ambare anilāyane. Tañca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ ṭhapayitvā kaṃsapātiṃ vipassiṃ abhivādayiṃ. Tuvaṃ devosi sabbaññū sadeve sahamānuse anukampaṃ upādāya paṭiggaṇha mahāmuni. Paṭiggahesi bhagavā sabbaññū lokanāyako 1- mama saṅkappamaññāya satthā loke mahāmuni ekanavutito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ. Ekatālīsito kappe buddho nāmāsi khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā sukheneva attanā nibbānassa adhigatabhāvaṃ vibhāvento:- [71] "susukhumanipuṇatthadassinā matikusalena nivātavuttinā saṃsevitavuddhasīlinā nibbānaṃ na hi tena dullabhan"ti imaṃ gāthaṃ abhāsi. Tattha susukhumanipuṇatthadassināti ativiya duddasaṭṭhena sukhume, 2- saṇhaṭṭhena @Footnote: 1 Sī. sabbalokagganāyako 2 Sī. susukhumena

--------------------------------------------------------------------------------------------- page249.

Nipuṇe saccapaṭiccasamuppādādiatthe aniccatādiṃ āropetvā passatīti susukhuma- nipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, "evaṃ pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī"ti dhammavicayasambojjhaṅgapaññāya uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, 1- vuḍḍhesu navesu ca yathānurūpapaṭipattinā. 2- Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Athavā saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena. Hītisaddo hetuattho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca ovāde ṭhito ayaṃ 3- matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ karonto na cirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā ahosīti. Vacchapālattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 247-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5514&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5514&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=208              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5390              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5615              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]