ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    209. 2. Ātumattheragāthāvaṇṇanā
      yathā kaḷīro susu vaḍḍhitaggoti āyasmato ātumattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
ācinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto vipassiṃ
bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā pasannamānaso gandhodakena gandhacuṇṇena
@Footnote: 1 Sī. nivātanīcavuttinā vuḍḍhasīlesu  2 Sī. paṭipattivuttinā   3 cha.Ma. sayaṃ

--------------------------------------------------------------------------------------------- page250.

Ca pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ sugatīsuyeva saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi, ñāṇassa pana aparipakkattā visesaṃ nibbattetuṃ nāsakkhi. Atha imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhiputto hutvā nibbatti, ātumotissa nāmaṃ ahosi. Tassa vayappattassa mātā "puttassa me bhariyaṃ ānessāmā"ti ñātakehi sammantesi. So taṃ upadhāretvā hetusampattiyā codiyamāno "kiṃ mayhaṃ gharāvāsena, idāneva pabbajissāmī"ti bhikkhūnaṃ santikaṃ gantvā pabbaji. Pabbajitampi naṃ mātā uppabbājetukāmā nānānayehi palobheti. So tassā avasaraṃ adatvā attano ajjhāsayaṃ pakāsento:- [72] "yathā kaḷīro susu vaḍḍhitaggo dunnikkhamo hoti pasākhajāto evaṃ ahaṃ bhariyāyānītāya anumañña maṃ pabbajitomhi dānī"ti gāthaṃ abhāsi. Tattha kaḷīroti aṅkuro, idha pana vaṃsaṅkuro adhippeto. Susūti taruṇo. Vaḍḍhitaggoti pavaḍḍhitasākho. Susuvaḍḍhitaggoti vā suṭṭhu vaḍḍhitasākho 1- sañjāta- pattasākho. Dunnikkhamoti veḷugumbato nikkhāmetuṃ nīharituṃ asakkuṇeyyo. Pasākhajātoti jātapasākho, 2- sākhānampi pabbe pabbe uppannaanusākho. Evaṃ ahaṃ bhariyāyānītāyāti yathā vaṃso vaḍḍhitaggo vaṃsantaresu saṃsaṭṭha 3- sākhāpasākho veḷugumbato dunnīharaṇīyo hoti, evaṃ ahampi bhariyāya mayhaṃ ānītāya puttadhītādivasena vaḍḍhitaggo āsattivasena gharāvāsato dunnīharaṇīyo bhaveyyaṃ. Yathā pana vaṃsakaḷīro asañjātasākhabandho veḷugumbato sunīharaṇīyova hoti, evaṃ ahampi asañjātaputtadārādibandho sunīharaṇīyo @Footnote: 1 Ma. vaḍḍhitasikho 2 Sī. jātasākhāpasākho 3 Sī., Ma. sampatta....

--------------------------------------------------------------------------------------------- page251.

Homi, tasmā anānītāyaeva bhariyāya anumañña maṃ attanāva maṃ anujānāpetvā. Pabbajitomhi dānīti "idāni pana pabbajito amhi, sādhu suṭṭhū"ti attano nekkhammābhiratiṃ pakāsesi, athavā "anumañña maṃ pabbajitomhi dānī"ti mātu katheti. Ayaṃ hettha attho:- yadipi tāya pubbe nānumataṃ, idāni pana pabbajito amhi, tasmā anumañña anujānāhi maṃ samaṇabhāveyeva ṭhātuṃ, nāhaṃ tayā nivattanīyoti. Evaṃ pana kathento yathāṭhitova vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā kilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "nisajja pāsādavare vipassiṃ addasaṃ jinaṃ kakudhaṃ vilasantaṃva sabbaññuṃ tamanāsakaṃ. Pāsādassāvidūre ca gacchati lokanāyako pabhā niddhāvate tassa yathā ca sataraṃsino. 2- Gandhodakañca paggayha buddhaseṭṭhaṃ samokiriṃ tena cittappasādena tattha kālaṅkato ahaṃ. Ekanavutito kappe yaṃ gandhodakamākiriṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ekatiṃse ito kappe sugandho nāma khattiyo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā mātaraṃ āpucchitvā tassā pekkhantiyāyeva ākāsena pakkāmi. So arahattappattiyā uttarikālampi antarantarā tameva gāthaṃ paccudāhāsi. Tattha "pabbajitomhī"ti imināpadesena ayampi therassa aññābyākaraṇagāthā @Footnote: 1 khu.apa. 32/35/215 gandhodakiyattherāpadāna 2 pāli. sataraṃsimhi nibbute

--------------------------------------------------------------------------------------------- page252.

Ahosi attano santāne rāgādimalassa pabbājitabhāvadīpanato. Tenāha bhagavā "pabbājayamattano malaṃ, tasmā `pabbajito'ti vuccatī"ti. 1- Ātumattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 249-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5573&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5573&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5397              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5621              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]