ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    210. 3. Māṇavattheragāthāvaṇṇanā
      jiṇṇañca disvā dukhitañca byādhitanti āyasmato māṇavattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekanavute kappe brāhmaṇakule nibbattitvā lakkhaṇadharo hutvā
vipassissa bhagavato abhijātiyā lakkhaṇāni pariggahetvā pubbanimittāni sāvetvā
"ekaṃsena ayaṃ buddho bhavissatī"ti byākaritvā nānānayehi thometvā abhivādetvā
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa gehe nibbattitvā yāva sattavassāni,
tāva antoghareyeva vaḍḍhitvā sattame saṃvacchare upanayanatthaṃ uyyānaṃ nīto antarā-
magge jiṇṇāturamate disvā tesaṃ adiṭṭhapubbattā te parijane pucchitvā jarā-
rogamaraṇasabhāvaṃ sutvā sañjātasaṃvego tato anivattanto 2- vihāraṃ gantvā satthu
santike dhammaṃ sutvā mātāpitaro anujānāpetvā pabbajitvā vipassanaṃ paṭṭhapetvā
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
         "jāyamāne vipassimhi    nimittaṃ byākariṃ ahaṃ
@Footnote: 1 khu.dhamMa. 25/388/84 aññatarapabbajitavatthu    2 Sī., Ma. anuvattanto
@3 khu.apa. 32/41/216 sammukhāthavikattherāpadāna
           Nibbāpayiṃ ca janataṃ          buddho loke bhavissati.
           Yasmiñca jāyamānasmiṃ        dasasahassi kampati
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        āloko vipulo ahu
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        saritāyo na sandayuṃ
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        avīcaggi 1- na pajjali
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        pakkhisaṅgho na sañcari
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        vātakkhandho na vāyati 2-
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        sabbaratanāni jotayuṃ
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Yasmiñca jāyamānasmiṃ        sattāsuṃ padavikkamā
           so dāni bhagavā satthā      dhammaṃ deseti cakkhumā.
           Jātamatto ca sambuddho      disā sabbā vilokayi
           vācāsabhimudīresi           esā buddhāna dhammatā.
           Saṃvejayitvā janataṃ          thavitvā lokanāyakaṃ
           sambuddhaṃ abhivādetvā       pakkāmiṃ pācināmukho.
           Ekanavutito kappe         yaṃ buddhamabhithomayiṃ
           duggatiṃ nābhijānāmi         thomanāya idaṃ phalaṃ.
@Footnote: 1 Sī. avīcimaggi     2 Sī. vātagandho na vāyatha
           Ito navutikappamhi          sammukhāthavikavhayo
           sattaratanasampanno          cakkavattī mahabbalo.
           Paṭhavīdundubhi nāma           ekūnanavutimhito
           sattaratanasampanno          cakkavattī mahabbalo.
           Aṭṭhāsītimhito kappe       obhāso nāma khattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Sattāsītimhito kappe       saritacchedanavhayo 1-
           sattaratanasampanno          cakkavattī mahabbalo.
           Agginibbāpano nāma        kappānaṃ chaḷasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Gatipacchedano nāma         kappānaṃ pañcasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Rājā vātasamo nāma       kappānaṃ cullasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Ratanapajjalo nāma          kappānaṃ teasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Padavikkamano nāma          kappānaṃ dveasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Rājā vilokano nāma       kappānaṃ ekasītiyā
           sattaratanasampanno          cakkavattī mahabbalo.
           Girasāroti nāmena         kappesītimhi khattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 Sī. sadinacchedanavhayo
      Adhigatārahatto pana bhikkhūhi "kena tvaṃ āvuso saṃvegena atidaharova samāno
pabbajito"ti pucchito attano pabbajjānimittakittanāpadesena aññaṃ byākaronto:-
            [73] "jiṇṇañca disvā dukhitañca byādhitaṃ
                  matañca disvā gatamāyusaṅkhayaṃ
                  tato ahaṃ nikkhamitūna pabbajiṃ
                  pahāya 1- kāmāni manoramānī"ti
gāthaṃ abhāsi.
      Tattha jiṇṇanti jarāya abhibhūtaṃ, khaṇḍiccapāliccavalittacatādīhi samaṅgībhūtaṃ.
Dukhitanti dukkhitaṃ dukkhasaññuttaṃ. 2- Byādhitanti gilānaṃ. Ettha ca
"byādhitan"ti vuttepi dukkhappattabhāvo siddho, "dukhitan"ti vacanaṃ tassa
bāḷhagilānabhāvaparidīpanatthaṃ. Matanti kālaṅkataṃ, yasmā kālaṅkato āyuno khayaṃ vayaṃ
bhedaṃ gato nāma hoti, tasmā vuttaṃ "gatamāyusaṅkhayan"ti. Tasmā jiṇṇabyādhimatānaṃ
diṭṭhattā, "ime jarādayo nāma na imesaṃyeva, atha kho sabbasādhāraṇā, tasmā ahampi
jarādike anativatto"ti saṃviggattā. Nikkhamitūnāti nikkhamitvā, ayameva vā pāṭho.
Pabbajjādhippāyena gharato niggantvā. Pabbajinti satthu sāsane pabbajjaṃ
upagato. Pahāya kāmāni manoramānīti iṭṭhakantādibhāvato avītarāgānaṃ mano
ramentīti manorame vatthukāme pajahitvā, tappaṭibaddhassa chandarāgassa ariyamaggena
samucchindanena nirapekkhabhāvena chaḍḍetvāti attho. Kāmānaṃ pahānakittanamukhena
cetaṃ therassa aññābyākaraṇaṃ ahosi. Māṇavakāle pabbajitattā imassa therassa
māṇavotveva samaññā jātāti.
                    Māṇavattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. hitvāna     2 cha.Ma. dukkhappattaṃ, Ma. dukhitanti dukkhitaṃ dukkhasaññitaṃ



             The Pali Atthakatha in Roman Book 32 page 252-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5628              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5628              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5403              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5627              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5627              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]