ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page256.

211. 4. Suyāmanattheragāthāvaṇṇanā kāmacchando ca byāpādoti āyasmato suyāmanattherassa 1- gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle dhaññavatīnagare brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ patvā brāhmaṇamante vācesi. 2- Tena ca samayena vipassī bhagavā mahatā bhikkhusaṃghena saddhiṃ dhaññavatīnagaraṃ piṇḍāya paviṭṭho hoti. Taṃ disvā brāhmaṇo pasannacitto attano gehaṃ netvā āsanaṃ paññāpetvā tassūpari pupphasanthāraṃ santharitvā adāsi, satthari tattha nisinne paṇītena āhārena santappeti, 3- bhuttāviṃ ca pupphagandhena pūjesi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, suyāmanotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū paramanissamayutto 4- hutvā gehavāsīnaṃ kāmūpabhogaṃ jigucchitvā jhānaninno bhagavato vesāligamane paṭiladdhasaddho pabbajitvā khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "nagare dhaññavatiyā ahosiṃ brāhmaṇo tadā lakkhaṇe itihāse ca sanigaṇḍusakeṭubhe. Padako veyyākaraṇo nimittakovido ahaṃ mante ca sisse vācesiṃ tiṇṇaṃ vedāna pāragū. @Footnote: 1 Sī. suyāmattherassa 2 cha.Ma. vāceti 3 cha.Ma. santappesi @4 Sī. paramaramaṇīyo 5 khu.apa. 32/65/218 kusumāsaniyattherāpadāna

--------------------------------------------------------------------------------------------- page257.

Pañca uppalahatthāni piṭṭhiyaṃ ṭhapitāni me āhutiṃ yiṭṭhukāmohaṃ pitumātusamāgame. Tadā vipassī bhagavā bhikkhusaṃghapurakkhato obhāsento disā sabbā āgacchati narāsabho. Āsanaṃ paññapetvāna nimantetvā mahāmuniṃ santharitvāna taṃ pupphaṃ abhinesiṃ sakaṃ gharaṃ. Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi. Bhuttāviṃ kālamaññāya pupphahatthamadāsahaṃ anumoditvāna sabbaññū pakkāmi uttarāmukho. Ekanavutito kappe yaṃ pupphamadadiṃ tadā duggatiṃ nābhijānāmi pupphadānassidaṃ phalaṃ. Anantaraṃ ito kappe rājāhuṃ varadassano sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā nīvaraṇappahānakittanamukhena aññaṃ byākaronto:- [74] "kāmacchando ca byāpādo thīnamiddhañca bhikkhuno uddhaccaṃ vicikicchā ca sabbasova na vijjatī"ti gāthaṃ abhāsi. Tattha kāmacchandoti kāmesu chando, kāmo ca so chando cātipi kāmacchando, kāmarāgo. Idha pana sabbopi rāgo kāmacchando aggamaggavajjhassāpi adhippetattā, tenāha "sabbasova na vijjatī"ti. Sabbepi hi tebhūmikadhammā

--------------------------------------------------------------------------------------------- page258.

Kāmanīyaṭṭhena kāmā, tattha pavatto rāgo kāmacchando, tenāha bhagavā "āruppe kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī"ti 1- byāpajjati cittaṃ pūtibhāvaṃ gacchati etenāti byāpādo, "anatthaṃ me 2- acarī"tiādinayappavatto āghāto. Thīnaṃ cittassa akalyatā anussāhasaṃhananaṃ, middhaṃ kāyassa akalyatā asattivighāto, tadubhayampi thīnañca middhañca thīnamiddhaṃ, kiccāhārapaṭipakkhānaṃ ekatāya ekaṃ katvā vuttaṃ. Uddhatabhāvo uddhaccaṃ, yena dhammena cittaṃ uddhataṃ hoti avūpasantaṃ, so cetaso vikkhepo uddhaccaṃ. Uddhaccaggahaṇeneva cettha kiccāhārapaṭipakkhānaṃ samānatāya kukkuccampi gahitamevāti daṭṭhabbaṃ. Taṃ pacchānutāpalakkhaṇaṃ. Yo hi katākatakusalākusalūpanissayo 3- vippaṭisāro, taṃ kukkuccaṃ. Vicikicchāti "evaṃ nu kho, na nu kho"ti saṃsayaṃ āpajjati, 4- dhammasabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā, buddhādivatthuko saṃsayo. Sabbasoti anavasesato. Na vijjatīti natthi, maggena samucchinnattā na upalabbhati. Idañca padadvayaṃ paccekaṃ yojetabbaṃ. Ayaṃ hettha yojanā:- yassa bhikkhuno tena tena ariyamaggena samucchinnattā kāmacchando ca byāpādo ca thīnamiddhañca uddhaccakukkuccañca vicikicchā ca sabbasova na vijjati, tassa na kiñci karaṇīyaṃ, katassa vā paticayoti aññāpadesena aññaṃ byākaroti. Pañcasu hi nīvaraṇesu maggena samucchinnesu tadekaṭṭhatāya sabbepi kilesā samucchinnāyeva honti. Tenāha "sabbete bhagavanto pañca nīvaraṇe 5- pahāya cetaso upakkilese"ti. 6- Suyāmanattheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 abhi.pa. 42/8/286 nīvaraṇaduka: paṭiccavāra 2 abhi.saṅ. 34/1066/251 nikkhepakaṇḍa, @ abhi.vi. 35/909/442 khuddakavatthuvibhaṅga 3 Sī. akatakatakusalākusalaṃ nissāya yo @4 Sī. saṃsayāpatti 5 Sī. tenāha bhagavā pañcanīvaraṇe 6 dī.mahā. 10/147/76 @ mahāparinibbānasutta


             The Pali Atthakatha in Roman Book 32 page 256-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5715&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5715&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5632              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5632              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]