ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   215. 8. Meṇḍasirattheragāthāvaṇṇanā
      anekajātisaṃsāranti āyasmato meṇḍasirattherassa gāthā. Kā uppatti?
      sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni karonto ito ekanavute kappe brāhmaṇakule nibbattitvā vayappatto
kāme 1- pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena saddhiṃ himavante vasanto
satthāraṃ disvā pasannamānaso isigaṇena padumāni āharāpetvā satthu pupphapūjaṃ 2-
katvā sāvake appamādapaṭipattiyaṃ ovaditvā kālaṃ katvā devaloke nibbatto
aparāparaṃ saṃsaranto imasmiṃ buddhuppāde sākete gahapatikule nibbatti, tassa
meṇḍasarikkhasīsatāya meṇḍasirotveva samaññā ahosi. So bhagavati sākete añjanavane
viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā samathavipassanāsu
kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre          gotamo nāma pabbato
           nānārukkhehi sañchanno      mahābhūtagaṇālayo.
           Vemajjhamhi ca tassāsi       assamo abhinimmito
           purakkhato sasissehi         vasāmi assame ahaṃ.
           Āyantu me sissagaṇā       padumaṃ āharantu me
           buddhapūjaṃ karissāmi          dipadindassa tādino.
           Evanti te paṭissutvā      padumaṃ āhariṃsu me
           tathā nimittaṃ katvāhaṃ        buddhassa abhiropayiṃ.
           Sisse tadā  samānetvā    sādhukaṃ anusāsahaṃ
           evaṃ kho tumhe pamajjittha    appamādo sukhāvaho.
@Footnote: 1 Sī. gharāvāsaṃ   2 Ma. buddhapūjaṃ  3 kha.apa. 32/97/222 padumapūjakattherāpadāna
           Evaṃ samanusāsitvā         te sisse vacanakkhame
           appamādaguṇe yutto        tadā kālaṅkato ahaṃ.
           Ekanavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Ekapaññāsakappamhi         rājā āsiṃ jaluttamo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      So attano pubbenivāsaṃ anussaranto:-
     [78] "anekajātisaṃsāraṃ           sandhāvissaṃ anibbisaṃ
           tassa me dukkhajātassa       dukkhakkhandho aparaddho"ti
gāthaṃ abhāsi.
      Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno
adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjana-
vasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti
evaṃ saṃsarantassa me. Dukkhajātassāti jātiādivasena uppannadukkhassa, tissannaṃ
vā dukkhatānaṃ 1- vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro 2-
dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na
abhinibbattissati. 3- "aparaṭṭho"ti vā pāṭho, apagatasamiddhito 4-
samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.
                   Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. dukkhajātīnaṃ              2 Sī. kammakilesavipākavasena vuttappakāro
@3 Sī. na dāni pavattissati        4 Sī. apavattisaṃsiddhito



             The Pali Atthakatha in Roman Book 32 page 266-267. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5428              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5647              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5647              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]