ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page266.

215. 8. Meṇḍasirattheragāthāvaṇṇanā anekajātisaṃsāranti āyasmato meṇḍasirattherassa gāthā. Kā uppatti? sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekanavute kappe brāhmaṇakule nibbattitvā vayappatto kāme 1- pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena saddhiṃ himavante vasanto satthāraṃ disvā pasannamānaso isigaṇena padumāni āharāpetvā satthu pupphapūjaṃ 2- katvā sāvake appamādapaṭipattiyaṃ ovaditvā kālaṃ katvā devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde sākete gahapatikule nibbatti, tassa meṇḍasarikkhasīsatāya meṇḍasirotveva samaññā ahosi. So bhagavati sākete añjanavane viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā samathavipassanāsu kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :- "himavantassāvidūre gotamo nāma pabbato nānārukkhehi sañchanno mahābhūtagaṇālayo. Vemajjhamhi ca tassāsi assamo abhinimmito purakkhato sasissehi vasāmi assame ahaṃ. Āyantu me sissagaṇā padumaṃ āharantu me buddhapūjaṃ karissāmi dipadindassa tādino. Evanti te paṭissutvā padumaṃ āhariṃsu me tathā nimittaṃ katvāhaṃ buddhassa abhiropayiṃ. Sisse tadā samānetvā sādhukaṃ anusāsahaṃ evaṃ kho tumhe pamajjittha appamādo sukhāvaho. @Footnote: 1 Sī. gharāvāsaṃ 2 Ma. buddhapūjaṃ 3 kha.apa. 32/97/222 padumapūjakattherāpadāna

--------------------------------------------------------------------------------------------- page267.

Evaṃ samanusāsitvā te sisse vacanakkhame appamādaguṇe yutto tadā kālaṅkato ahaṃ. Ekanavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ekapaññāsakappamhi rājā āsiṃ jaluttamo sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. So attano pubbenivāsaṃ anussaranto:- [78] "anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ tassa me dukkhajātassa dukkhakkhandho aparaddho"ti gāthaṃ abhāsi. Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjana- vasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti evaṃ saṃsarantassa me. Dukkhajātassāti jātiādivasena uppannadukkhassa, tissannaṃ vā dukkhatānaṃ 1- vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro 2- dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na abhinibbattissati. 3- "aparaṭṭho"ti vā pāṭho, apagatasamiddhito 4- samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi. Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. dukkhajātīnaṃ 2 Sī. kammakilesavipākavasena vuttappakāro @3 Sī. na dāni pavattissati 4 Sī. apavattisaṃsiddhito


             The Pali Atthakatha in Roman Book 32 page 266-267. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5941&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5941&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5428              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5647              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5647              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]