ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            9. Navamavagga
                   218. 1. Samitiguttattheragāthāvaṇṇanā
      yaṃ mayā pakataṃ pāpanti āyasmato samitiguttattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ passitvā
pasannacitto jātisumanapupphehi pūjaṃ akāsi. So tena puññakammena yattha yattha
bhave nibbatti, tattha tattha kularūpaparivārasampadāya aññe satte abhibhavitvā aṭṭhāsi.
Ekasmiṃ pana attabhāve aññataraṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā "ayaṃ
muṇḍako kuṭṭhī maññe, tenāyaṃ paṭicchādetvā vicaratī"ti niṭṭhubhitvā pakkāmi.
So tena kammena bahuṃ kālaṃ niraye paccitvā kassapassa bhagavato kāle manussaloke 1-
nibbatto paribbājakapabbajjaṃ upagato ekaṃ sīlācārasampannaṃ upāsakaṃ disvā
dosantaro hutvā "kuṭṭharogī bhaveyyāsī"ti akkosi, nhānatitthe ca manussehi
ṭhapitāni nhānacuṇṇāni dūsesi. So tena kammena puna niraye nibbattitvā
bahūni vassāni dukkhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, samitiguttotissa nāmaṃ ahosi. So vayappatto
satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā suvisuddhasīlo hutvā viharati.
Tassa purimakammanissandena kuṭṭharogo uppajji, tena tassa sarīrāvayavā yebhuyyena
chinnabhinnā hutvā paggharanti. So gilānasālāyaṃ vasati. Athekadivasaṃ dhammasenāpati
gilānapucchaṃ gantvā tattha tattha gilāne bhikkhū pucchanto taṃ bhikkhuṃ disvā "āvuso
yāvatā khandhappavatti nāma, sabbaṃ dukkhameva vedanā. Khandhesu pana asantesuyeva
@Footnote: 1 Sī. manussayoniyaṃ
Dukkhan"ti vedanānupassanākammaṭṭhānaṃ kathetvā agamāsi. So therassa ovāde
ṭhatvā vipassanaṃ vaḍḍhetvā chaḷabhiññā sacchākāsi. Tena vuttaṃ apadāne 1- :-
          "jāyantassa vipassissa        āloko vipulo ahu
           paṭhavī ca pakampittha          sasāgarā sapabbatā.
           Nemittā ca viyākaṃsu        buddho loke bhavissati
           aggo ca sabbasattānaṃ       janataṃ uddharissati.
           Nemittānaṃ suṇitvāna        jātipūjamakāsahaṃ
           edisā pūjanā natthi        yādisā jātipūjanā.
           Saṅkharitvāna kusalaṃ          sakaṃ cittaṃ pasādayiṃ
           jātipūjaṃ karitvāna          tattha kālaṅkato ahaṃ.
           Yaṃ yaṃ yonupapajjāmi         devattaṃ atha mānusaṃ
           sabbe satte abhibhomi       jātipūjāyidaṃ phalaṃ.
           Dhātiyo 2- maṃ upaṭṭhenti    mama cittavasānugā
           na tā 3- sakkonti kopetuṃ  jātipūjāyidaṃ phalaṃ.
           Ekanavutito kappe         yaṃ pūjamakariṃ tadā
           duggatiṃ nābhijānāmi         jātipūjāyidaṃ phalaṃ.
           Supāricariyā nāma          catuttiṃsa janādhipā
           ito tatiyakappamhi 4-       cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā pahīnakilesapaccavekkhaṇamukhena 5- etarahi anubhuyyamānaroga-
vasena purimajātīsu attanā kataṃ pāpakammaṃ anussaritvā tassa idāni sabbaso
@Footnote: 1 khu.apa. 32/82/210 jātipūjakattherāpadāna     2 Sī.nāriyo   3 Ma. na te
@4 ka. kappiyakappamhi      5 cha.Ma. pahīnakilesapaccavekkhaṇena
Pahīnabhāvaṃ vibhāvento:-
     [81] "yaṃ mayā pakataṃ pāpaṃ         pubbe aññāsu jātisu
           idheva taṃ vedanīyaṃ          vatthu aññaṃ na vijjatī"ti
gāthaṃ abhāsi.
      Tattha pāpanti akusalaṃ kammaṃ. Taṃ hi lāmakaṭṭhena pāpanti vuccati. Pubbeti
puRā. Aññāsu jātisūti ito aññāsu jātīsu, aññesu attabhāvesu. Ayaṃ hettha
attho:- yadipi mayā imasmiṃ attabhāve na tādisaṃ pāpaṃ kataṃ atthi, idāni
pana tassa sambhavoyeva natthi. Yaṃ pana ito aññāsu jātīsu kataṃ atthi, idheva
taṃ vedanīyaṃ, taṃ hi idheva imasmiṃyeva attabhāve vedayitabbaṃ anubhavitabbaṃ phalaṃ,
kasmā? vatthu aññaṃ na vijjatīti tassa kammassa vipaccanokāso añño
khandhappabandho natthi, ime pana khandhā sabbaso upādānānaṃ pahīnattā anupādāno
viya jātavedo carimakacittanirodhena appaṭisandhikā nirujjhantīti aññaṃ byākāsi.
                   Samitiguttattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 273-275. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6082              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6082              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5662              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5662              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]