ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    222. 5. Sunāgattheragāthāvaṇṇanā
      cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā
vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi
@Footnote: 1 Sī. abbhasā nāma nāmena
Brāhmaṇasahassāni mante vācesi. Athekadivasaṃ tassa satthāraṃ disvā lakkhaṇāni
upadhāretvā lakkhaṇamante parivattentassa "īdisehi lakkhaṇehi samannāgato
anantajino anantañāṇo buddho bhavissatī"ti buddhañāṇaṃ ārabbha uḷāro pasādo
uppajji. So tena cittappasādena devaloke nibbatto aparāparaṃ devamanussesu
saṃsaranto imasmiṃ buddhuppāde nālakagāme aññatarassa brāhmaṇassa putto
hutvā nibbatti, sunāgotissa nāmaṃ ahosi. So dhammasenāpatissa gihisahāyo
therassa santikaṃ gantvā dhammaṃ sutvā dassanabhūmiyaṃ patiṭṭhito pabbajitvā vipassanaṃ
paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "himavantassāvidūre           vasabho nāma pabbato
           tasmiṃ pabbatapādamhi          assamo āsi māpito. 2-
           Tīṇi sissasahassāni           vācesiṃ brāhmaṇo tadā
           saṃharitvāna te sisse        ekamantaṃ upāvisiṃ.
           Ekamantaṃ nisīditvā          brāhmaṇo mantapāragū
           buddhavedaṃ gavesanto         ñāṇe cittaṃ pasādayiṃ.
           Tattha cittaṃ pasādetvā       nisīdiṃ paṇṇasanthare
           pallaṅkaṃ ābhujitvāna         tattha kālaṅkato ahaṃ.
           Ekatiṃse ito kappe        yaṃ saññamalabhiṃ tadā
           duggatiṃ nābhijānāmi          ñāṇasaññāyidaṃ phalaṃ.
           Sattavīsati kappamhi           rājā siridharo ahu
           sattaratanasampanno           cakkavattī mahabbalo.
           Kiselā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā bhikkhūnaṃ dhammadesanāpakāsena 3- aññaṃ byākaronto:-
@Footnote: 1 khu.apa. 32/34/227 rahosaññikattherāpadāna  2 Sī. assamosi sumāpito
@3 cha.Ma. dhammadesanāpadesena
     [85] "cittanimittassa kovido        pavivekarasaṃ vijāniya
           jhāyaṃ nipako patissato        adhigaccheyya sukhaṃ nirāmisan"ti
gāthaṃ abhāsi.
      Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, "imasmiṃ
samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabban"ti
evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāya-
vivekasaṃvaḍḍhitassa 1- cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti
attho. "pavivekarasaṃ pitvā"ti 2- hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena
pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti
upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe
cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva 3- jhāyanto
kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya
samupagaccheyyāti attho.
                    Sunāgattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 282-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6295              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6295              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=222              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5470              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5676              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5676              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]