ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    224. 7. Paviṭṭhattheragāthāvaṇṇanā
      khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ
satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇa-
kule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājaka-
pabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ
buddhasāsane pabbajitabhāvaṃ sutvā "tepi nāma mahāpaññā yattha tattha 2- pabbajitā,
tadeva maññe seyyo"ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji.
Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā na cirasseva arahattaṃ
sacchākāsi. Tena vuttaṃ apadāne 3- :-
         "nārado iti me nāmaṃ          kesavo iti maṃ vidū
@Footnote: 1 cha.Ma. ñātaṃ   2 cha.Ma. tattha, Sī. yattha kattha   3 khu.apa. 32/55/230
@  ekaraṃsaniyattherāpadāna
           Kusalākusalaṃ esaṃ             agamaṃ buddhasantikaṃ.
           Mettacitto kāruṇiko         atthadassī mahāmuni
           assāsayanto satte so       dhammaṃ deseti cakkhumā.
           Sakaṃ cittaṃ pasādetvā         sire katvāna añjaliṃ
           satthāraṃ abhivādetvā         pakkāmiṃ pācināmukho.
           Sattarase kappasate           rājā āsi mahīpati
           amittatāpano nāma           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
     [87] "khandhā diṭṭhā yathābhūtaṃ         bhavā sabbe padālitā
           vikkhīṇo jātisaṃsāro          natthi dāni punabbhavo"ti
gāthaṃ abhāsi.
      Tattha khandhāti pañcupādānakkhandhā, te hi vipassanūpagabhāvalakkhaṇato 1-
sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā
yathābhūtanti vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhan"tiādinā aviparītato
diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā
ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi 2- kammopapattibhavā
padālitā nāma honti. Tenāha "vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti.
Tassattho heṭṭhā vuttoyeva.
                    Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. vipassanupalakkhaṇato     2 Sī. kilesānaṃ padālaneneva hi maggapaññāya



             The Pali Atthakatha in Roman Book 32 page 287-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5684              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]