ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    224. 7. Paviṭṭhattheragāthāvaṇṇanā
      khandhā diṭṭhā yathābhūtanti āyasmato paviṭṭhattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
karonto atthadassissa bhagavato kāle kesavo nāma tāpaso hutvā ekadivasaṃ
satthāraṃ upasaṅkamitvā dhammaṃ sutvā pasannamānaso abhivādetvā añjaliṃ paggayha
padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇa-
kule uppajjitvā anukkamena viññutaṃ patto nekkhammaninnajjhāsayatāya paribbājaka-
pabbajjaṃ pabbajitvā tattha sikkhitabbaṃ sikkhitvā vicaranto upatissakolitānaṃ
buddhasāsane pabbajitabhāvaṃ sutvā "tepi nāma mahāpaññā yattha tattha 2- pabbajitā,
tadeva maññe seyyo"ti satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji.
Tassa satthā vipassanaṃ ācikkhi. So vipassanaṃ ārabhitvā na cirasseva arahattaṃ
sacchākāsi. Tena vuttaṃ apadāne 3- :-
         "nārado iti me nāmaṃ          kesavo iti maṃ vidū
@Footnote: 1 cha.Ma. ñātaṃ   2 cha.Ma. tattha, Sī. yattha kattha   3 khu.apa. 32/55/230
@  ekaraṃsaniyattherāpadāna

--------------------------------------------------------------------------------------------- page288.

Kusalākusalaṃ esaṃ agamaṃ buddhasantikaṃ. Mettacitto kāruṇiko atthadassī mahāmuni assāsayanto satte so dhammaṃ deseti cakkhumā. Sakaṃ cittaṃ pasādetvā sire katvāna añjaliṃ satthāraṃ abhivādetvā pakkāmiṃ pācināmukho. Sattarase kappasate rājā āsi mahīpati amittatāpano nāma cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto:- [87] "khandhā diṭṭhā yathābhūtaṃ bhavā sabbe padālitā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti gāthaṃ abhāsi. Tattha khandhāti pañcupādānakkhandhā, te hi vipassanūpagabhāvalakkhaṇato 1- sāmaññalakkhaṇato ca ñātapariññādīhi parijānanavasena vipassitabbā. Diṭṭhā yathābhūtanti vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhan"tiādinā aviparītato diṭṭhā. Bhavā sabbe padālitāti kāmabhavādayo sabbe kammabhavā upapattibhavā ca maggañāṇasatthena bhinnā viddhaṃsitā. Kilesapadālaneneva hi 2- kammopapattibhavā padālitā nāma honti. Tenāha "vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo"ti. Tassattho heṭṭhā vuttoyeva. Paviṭṭhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. vipassanupalakkhaṇato 2 Sī. kilesānaṃ padālaneneva hi maggapaññāya


             The Pali Atthakatha in Roman Book 32 page 287-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5684              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5684              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]