ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   231. 4. Mettajittheragāthāvaṇṇanā
      namo hi tassa bhagavatoti āyasmato mettajittherassa gāthā. Kā
uppatti?
      so kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
sāsane abhippasanno hutvā bodhirukkhassa iṭṭhakāhi veditaṃ cinitvā sudhāparikammaṃ
kāresi. Satthā tassa anumodanaṃ akāsi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde magadharaṭṭhe aññatarassa brāhmaṇassa putto hutvā nibbatti,
mettajītissa nāmaṃ ahosi. So vayappatto kāmesu ādīnavaṃ disvā tāpasapabbajjaṃ
pabbajitvā araññe viharanto buddhuppādaṃ sutvā pubbahetunā codiyamāno satthu
santikaṃ gantvā pavattinivattiyo 1- ārabbha pañhaṃ pucchitvā satthārā pañhe
vissajjite paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 2- :-
          "anomadassīmunino             bodhivedimakāsahaṃ
           sudhāya piṇḍaṃ datvāna          pāṇikammaṃ akāsahaṃ.
           Disvā taṃ sukataṃ kammaṃ          anomadassī naruttamo
           bhikkhusaṃghe ṭhito satthā         imā gāthā 3- abhāsatha.
           Iminā sudhakammena            cetanāpaṇidhīhi ca
           sampattiṃ anubhotvāna          dukkhassantaṃ karissati.
           Pasannamukhavaṇṇomhi            ekaggo susamāhito
           dhāremi antimaṃ dehaṃ          sammāsambuddhasāsane.
           Ito kappasate āsiṃ          paripuṇṇe anūnake 4-
@Footnote: 1 Sī. pavattiyo     2 khu.apa. 32/26/236 anulomadāyakattherāpadāna
@3 pāli. imaṃ gāthaṃ    4 pāli. paripuṇṇo anūnako
           Rājā sabbaghano nāmaṃ         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthāraṃ thomento:-
     [94] "namo hi tassa bhagavato         sakyaputtassa sirīmato
           tenāyaṃ aggappattena         aggadhammo 1- sudesito"ti
gāthaṃ abhāsi.
      Tattha namoti namakāro. Hīti nipātamattaṃ. Tassāti yo so bhagavā
samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho,
sakyarājassa puttoti sakyaputto. Anaññasādhāraṇāya puññasampattiyā ca sambhāvito
uttamāya rūpakāyasiriyā dhammakāyasiriyā ca samannāgatattā sirīmā, tassa
bhagavato sakyaputtassa sirīmato namo atthu, taṃ namāmīti attho. Tenāti tena
bhagavatā. Ayanti tassa dhammassa attano paccakkhatāya vadati. Aggappattenāti
aggaṃ sabbaññutaṃ, sabbehi vā guṇehi aggabhāvaṃ seṭṭhabhāvaṃ pattena. Aggadhammoti
aggo uttamo navavidhalokuttaro dhammo suṭṭhu aviparītaṃ desito paveditoti.
                    Mettajittheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 303-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6738              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6738              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5524              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5716              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5716              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]