ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page303.

231. 4. Mettajittheragāthāvaṇṇanā namo hi tassa bhagavatoti āyasmato mettajittherassa gāthā. Kā uppatti? so kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bodhirukkhassa iṭṭhakāhi veditaṃ cinitvā sudhāparikammaṃ kāresi. Satthā tassa anumodanaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe aññatarassa brāhmaṇassa putto hutvā nibbatti, mettajītissa nāmaṃ ahosi. So vayappatto kāmesu ādīnavaṃ disvā tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā pubbahetunā codiyamāno satthu santikaṃ gantvā pavattinivattiyo 1- ārabbha pañhaṃ pucchitvā satthārā pañhe vissajjite paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "anomadassīmunino bodhivedimakāsahaṃ sudhāya piṇḍaṃ datvāna pāṇikammaṃ akāsahaṃ. Disvā taṃ sukataṃ kammaṃ anomadassī naruttamo bhikkhusaṃghe ṭhito satthā imā gāthā 3- abhāsatha. Iminā sudhakammena cetanāpaṇidhīhi ca sampattiṃ anubhotvāna dukkhassantaṃ karissati. Pasannamukhavaṇṇomhi ekaggo susamāhito dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Ito kappasate āsiṃ paripuṇṇe anūnake 4- @Footnote: 1 Sī. pavattiyo 2 khu.apa. 32/26/236 anulomadāyakattherāpadāna @3 pāli. imaṃ gāthaṃ 4 pāli. paripuṇṇo anūnako

--------------------------------------------------------------------------------------------- page304.

Rājā sabbaghano nāmaṃ cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthāraṃ thomento:- [94] "namo hi tassa bhagavato sakyaputtassa sirīmato tenāyaṃ aggappattena aggadhammo 1- sudesito"ti gāthaṃ abhāsi. Tattha namoti namakāro. Hīti nipātamattaṃ. Tassāti yo so bhagavā samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sakyarājassa puttoti sakyaputto. Anaññasādhāraṇāya puññasampattiyā ca sambhāvito uttamāya rūpakāyasiriyā dhammakāyasiriyā ca samannāgatattā sirīmā, tassa bhagavato sakyaputtassa sirīmato namo atthu, taṃ namāmīti attho. Tenāti tena bhagavatā. Ayanti tassa dhammassa attano paccakkhatāya vadati. Aggappattenāti aggaṃ sabbaññutaṃ, sabbehi vā guṇehi aggabhāvaṃ seṭṭhabhāvaṃ pattena. Aggadhammoti aggo uttamo navavidhalokuttaro dhammo suṭṭhu aviparītaṃ desito paveditoti. Mettajittheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 303-304. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6738&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6738&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5524              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5716              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5716              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]