ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   232. 5. Cakkhupālattheragāthāvaṇṇanā
      andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa
@Footnote: 1 Sī. aggo dhammo

--------------------------------------------------------------------------------------------- page305.

Bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavati parinibbute thūpamahe kayiramāne pupphaṃ 1- gahetvā thūpaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ mahāsuvaṇṇassa nāma kuṭumbikassa putto hutvā nibbatti, tassa pāloti nāmamakaṃsu. Mātā tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññaṃ puttaṃ labhi. Tassa mātāpitaro cūḷapāloti nāmaṃ katvā itaraṃ mahāpāloti vohariṃsu. Atha te vayappatte gharabandhanena bandhiṃsu. Tasmiṃ samaye satthā sāvatthiyaṃ viharati jetavane. Tattha mahāpālo jetavanaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho kuṭumbabhāraṃ kaniṭṭhabhātikasseva bhāraṃ katvā sayaṃ pabbajitvā laddhūpasampado ācariyupajjhāyānaṃ santike pañcavassāni vasitvā vuṭṭhavasso pavāretvā satthu santike kammaṭṭhānaṃ gahetvā saṭṭhimatte sahāyabhikkhū labhitvā tehi saddhiṃ bhāvanānukūlaṃ vasanaṭṭhānaṃ pariyesanto aññataraṃ paccantagāmaṃ nissāya gāmavāsikehi upāsakehi kāretvā dinnāya araññāyatane paṇṇasālāya vasanto samaṇadhammaṃ karoti. Tassa akkhirogo uppanno. Vejjo bhesajjaṃ sampādetvā adāsi. So vejjena vuttavidhānaṃ na paṭipajji. Tenassa rogo vaḍḍhi. So "akkhiroga- vūpasamanato kilesarogavūpasamanameva mayhaṃ varan"ti akkhirogaṃ ajjhupekkhitvā vipassanāyayeva yuttappayutto ahosi. Tassa bhāvanaṃ ussukkāpentassa apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā ahosi. Tena vuttaṃ apadāne 2- :- "nibbute lokamahite 3- āhutīnaṃ paṭiggahe siddhatthamhi bhagavati mahāthūpamaho ahu. Mahe pavattamānamhi siddhatthassa mahesino @Footnote: 1 cha.Ma. umāpupphaṃ 2 khu.apa. 32/21/235 ummāpupphiyattherāpadāna @3 Sī. lokanāthamhi

--------------------------------------------------------------------------------------------- page306.

Umāpupphaṃ gahetvāna thūpapamhi abhiropayiṃ. Catunnavutito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi thūpapūjāyidaṃ phalaṃ. Ito ca navame kappe somadevasanāmakā pañcāsītisu rājāno 1- cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Atha there akkhirogena vihāre ohīne gāmaṃ piṇḍāya gate bhikkhū disvā upāsakā "kasmā thero nāgato"ti pucchitvā tamatthaṃ sutvā sokābhibhūtā piṇḍapātaṃ upanetvā "bhante kiñci mā cintayittha, idāni mayameva piṇḍapātaṃ ānetvā upaṭṭhahissāmā"ti tathā karonti. Bhikkhū therassa ovāde ṭhatvā na cirasseva arahattaṃ patvā vuṭṭhavassā pavāretvā "satthāraṃ vandituṃ sāvatthiṃ gamissāma bhante"ti āhaṃsu. Thero "ahaṃ dubbalo acakkhuko, maggo ca saupaddavo, mayā saddhiṃ gacchantānaṃ tumhākaṃ parissayo bhavissati, tumhe paṭhamaṃ gacchatha, gantvā satthāraṃ mahāthere ca mama vandanāya vandatha, cūḷapālassa mama pavattiṃ kathetvā 2- kañci purisaṃ peseyyāthā"ti āha. Te punapi yācitvā gamanaṃ alabhantā "sādhū"ti paṭisuṇitvā senāsanaṃ saṃsāmetvā upāsake āpucchitvā anukkamena jetavanaṃ gantvā satthāraṃ mahāthere ca tassa vandanāya vanditvā dutiyadivase sāvatthiyaṃ piṇḍāya carantā 3- cūḷapālassa taṃ pavattiṃ vatvā tena "ayaṃ bhante mayhaṃ bhāgineyyo pālito nāma, imaṃ pesissāmī"ti 4- vutte "maggo saparissayo, na sakkā ekena gahaṭṭhena gantuṃ, tasmā pabbājetabbo"ti taṃ pabbājetvā pesesuṃ. So anukkamena therassa santikaṃ gantvā attānaṃ tassa ārocetvā taṃ gahetvā āgacchanto antarāmagge aññatarassa gāmassa sāmantā araññaṭṭhāne ekissā kaṭṭhahāriyā gāyantiyā saddaṃ @Footnote: 1 Sī. pañcāsiṃsu rājāno 2 Sī. pavattiṃ vatvā akkhamaṃ kathetvā @3 cha.Ma. caritvā 4 Ma. pesissāmi nanti

--------------------------------------------------------------------------------------------- page307.

Sutvā paṭibaddhacitto hutvā yaṭṭhikoṭiṃ vissajjetvā "tiṭṭhatha bhante muhuttaṃ yāvāhaṃ āgacchāmī"ti vatvā tassā santikaṃ gantvā tattha sīlavipattiṃ pāpuṇi. Thero "idānimeva itthiyā gītasaddo suto, sāmaṇero ca cirāyati, nūna 1- sīlavipattiṃ patto bhavissatī"ti cintesi. Sopi āgantvā "gacchāma bhante"ti āha. Thero "kiṃ pāpo jātosī"ti pucchi. Sāmaṇero tuṇhī hutvā puna pucchitopi na kathesi, thero "tādisena pāpena mayhaṃ yaṭṭhigahaṇakiccaṃ natthi, gaccha tvan"ti vatvā puna tena "bahuparissayo maggo, tumhe ca andhā, kathaṃ gamissathā"ti vutte "bāla idheva me nipajjitvā maraṇantassāpi aparāparaṃ parivattentassāpi 2- tādisena gamanaṃ nāma natthī"ti imamatthaṃ dassento:- [95] "andhohaṃ hatanettosmi kantāraddhānapakkhando 3- sayamānopi gacchissaṃ na sahāyena pāpenā"ti gāthaṃ abhāsittha. Tattha andhoti cakkhuvikalo. Hatanettoti vinaṭṭhacakkhuko, tena "payogavipatti- vasenāhaṃ upahatanettatāya andho, na jaccandhabhāvenā"ti yathāvuttaṃ andhabhāvaṃ viseseti. Athavā "andho"ti idaṃ "andhe jiṇṇe mātāpitaro posetī"tiādīsu 4- viya maṃsacakkhu- vekalladīpanaṃ, "sabbepime paribbājakā andhā acakkhukā" 5- "andho ekacakkhu dvi- cakkhū"tiādīsu 6- viya na paññācakkhuvekalladīpananti dassetuṃ "hatanettosmī"ti 7- vuttaṃ, tena mukhyameva andhabhāvaṃ dasseti. Kantāraddhānapakkhandoti kantāre vivane 8- dīghamaggaṃ anupaviṭṭho, na jātikantārādigahanaṃ saṃsāraddhānaṃ paṭipannoti adhippāyo. Tādisaṃ hi kantāraddhānaṃ ayaṃ thero samatikkamitvā ṭhito, sayamānopīti sayantopi, @Footnote: 1 Ma. nanu 2 Sī. pavaṭṭentassāpi 3 Sī. kantāraddhānapakkanto 4 Ma.Ma. 13/288/264 @ ghaṭikārasutta 5 khu.udāna. 25/55/189 paṭhamanānātitthiyasutta [thokaṃ visadisaṃ] @6 aṅ.tika. 20/29/123 andhasutta 7 Ma. andhohaṃ hatanettosmīti @8 Sī. kantāre viya vane

--------------------------------------------------------------------------------------------- page308.

Pādesu avahantesu urena jaṇṇukāhi ca bhūmiyaṃ sayanto 1- parivattentopi gaccheyyaṃ. 2- Na sahāyena pāpenāti tādisena pāpapuggalena sahāyabhūtena saddhiṃ na gacchissanti yojanā. Taṃ sutvā itaro saṃvegajāto "bhāriyaṃ vata mayā sāhasikakammaṃ katan"ti bāhā paggayha kandanto vanasaṇḍaṃ pakkhando ca 3- ahosi. Atha therassa sīlatejena paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tena sakko taṃ kāraṇaṃ ñatvā therassa santikaṃ gantvā sāvatthigāmipurisaṃ viya attānaṃ ñāpetvā yaṭṭhikoṭiṃ gaṇhanto maggaṃ saṅkhipitvā tadaheva sāyaṇhe sāvatthiyaṃ theraṃ netvā tattha jetavane cūḷapālitena kāritāya paṇṇasālāya phalake nisīdāpetvā tassa sahāyavaṇṇena therassa āgatabhāvaṃ jānāpetvā pakkāmi, cūḷapālitopi taṃ yāvajīvaṃ sakkaccaṃ upaṭṭhāsīti. Cakkhupālattheragāthāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 32 page 304-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6778&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6778&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5719              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5719              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]