ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   223. 6. Khaṇḍasumanattheragāthāvaṇṇanā
      ekapupphaṃ cajitvānāti āyasmato khaṇḍasumanattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
satthari parinibbute tassa thūpassa samantato candanavedikāya parikkhipitvā mahantaṃ
pūjaṃ akāsi. So tena puññakammena devamanussesu uḷāraṃ sampattiṃ anubhavanto
kassapassa bhagavato kāle kuṭumbikakule nibbatto satthari parinibbute kanakathūpaṃ
uddissa raññā pupphapūjāya kayiramānāya pupphāni alabhanto ekaṃ khaṇḍasumanapupphaṃ
disvā mahatā mūlena taṃ kīṇitvā gaṇhanto cetiye pūjaṃ karonto uḷāraṃ pīti-
somanassaṃ uppādesi. So tena puññakammena devaloke nibbattitvā asītivassakoṭiyo
saggasukhaṃ 4- anubhavitvā imasmiṃ buddhuppāde pāvāyaṃ mallarājakule nibbatti.
@Footnote: 1 cha.Ma. saṃsaranto   2 Sī. na gaccheyyaṃ  3 Sī. vanasaṇḍaṃ pakkanto tathā pakkantova
@4 Ma. aggasukhaṃ
Tassa jātakāle gehe khaṇḍasakkharā sumanapupphāni ca uppannāni ahesuṃ. Tenassa
khaṇḍasumanoti nāmamakaṃsu. So viññutaṃ patto bhagavati pāvāyaṃ cundassa ambavane
viharante upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ
karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne  1- :-
         "padumuttaro nāma jino         lokajeṭṭho narāsabho
           jalitvā aggikhandhova          sambuddho parinibbuto.
           Nibbute ca mahāvīre          thūpo vitthāriko ahu
           dūratova upaṭṭhenti           dhātugehavaruttame.
Pasannacitto sumano       akaṃ 2- candanavedikaṃ
           dissati thūpakhandho ca           thūpānucchaviko tadā.
           Bhave nibbattamānamhi          devatte atha mānuse
           omattaṃ me na passāmi        pubbakammassidaṃ 3- phalaṃ.
           Pañcadasakappasate             ito aṭṭha janā ahuṃ 4-
           sabbe samattanāmā 5- te     cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano purimajātiṃ anussaranto tattha attano sumana-
pupphapariccāgassa saggasampattinimittataṃ nibbānūpanissayataṃ ca disvā udānavasena
tamatthaṃ pakāsento:-
     [96] "ekapupphaṃ cajitvāna           asīti vassakoṭiyo
           saggesu paricāretvā         sesakenamhi nibbuto"ti
gāthaṃ abhāsi.
@Footnote: 1 khu.apa. 32/15/235 saparivāriyattherāpadāna  2 Ma. akari   3 Ma. pupphakammassidaṃ
@4 Sī. pañcasate dase kappe, sateto aṭṭha janā bahū   5 Sī. samagganāmā
      Tattha ekapupphanti ekaṃ kusumaṃ, taṃ pana idha sumanapupphaṃ adhippetaṃ.
Cajitvānāti satthu thūpapūjākaraṇavasena pariccajitvā pariccāgahetu. Asīti vassakoṭiyoti
manussagaṇanāya vassānaṃ asīti koṭiyo, accantasaṃyoge cetaṃ upayogavacanaṃ, idañca chasu
kāmasaggesu dutiye aparāparuppattivasena vuttanti veditabbaṃ. Tasmā saggesūti
tāvatiṃsasaṅkhāte saggaloke, punappunaṃ uppajjanavasena hettha bahuvacanaṃ. Paricāretvāti
rūpādīsu ārammaṇesu indriyāni paricāretvā sukhaṃ anubhavitvā, devaccharāhi vā
attānaṃ paricāretvā upaṭṭhāpetvā. Sesakenamhi nibbutoti pupphapūjāya vasena
pavattakusalacetanāsu bhavasampatti 1- dāyakakammato sesena yaṃ tattha vivaṭṭūpanissayabhūtaṃ, taṃ
sandhāya vadati. Bahū hi tattha pubbāparavasena pavattā cetanā. Sesakenāti vā
tasseva kammassa vipākāvasesena 2- aparikkhīṇeyeva tasmiṃ kammavipāke nibbuto amhi,
kilesaparinibbānena parinibbutosmi. Etena yasmiṃ attabhāve ṭhatvā attanā arahattaṃ
sacchikataṃ, sopi carimattabhāvo tassa kammavipākoti dasseti. Yādisaṃ sandhāya
aññatthāpi "tasseva kammassa vipākāvasesenā"ti 3- vuttaṃ.
                   Khaṇḍasumanattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 308-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6865              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6865              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=233              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5532              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5722              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5722              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]