ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    234. 7. Tissattheragāthāvaṇṇanā
      hitvā satapalaṃ kaṃsanti āyasmato tissattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro vipassissa  bhagavato kāle yānakārakule
nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso candanakhaṇḍena
phalakaṃ katvā bhagavato upanāmesi, tañca bhagavā paribhuñji. So tena
@Footnote: 1 Ma. devasampatti...           2 Sī. vipākāvasesena saha
@3 vinaYu. mahāvi. 1/228/160 pārājikakaṇḍa, saṃ.sagā. 15/131/110 dutiyaaputtakasutta

--------------------------------------------------------------------------------------------- page311.

Puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde roruvanagare rājakule nibbatti. So vayappatto pitari kālaṅkate rajje patiṭṭhito bimbisārarañño adiṭṭhasahāyo hutvā tassa maṇimuttāvatthādīni paṇṇākārāni pesesi. Tassa rājā bimbisāro puññavantataṃ sutvā paṭipābhataṃ pesento cittapaṭe buddhacaritaṃ suvaṇṇapaṭṭe ca paṭiccasamuppādaṃ likhāpetvā pesesi. So taṃ disvā purimabuddhesu katādhikāratāya pacchimabhavikatāya ca cittapaṭe dassentaṃ buddhacaritaṃ suvaṇṇapaṭṭake likhitaṃ paṭiccasamuppādakkamañca oloketvā pavattinivattiyo sallakkhetvā sāsanakkamaṃ hadaye ṭhapetvā sañjātasaṃvego "diṭṭho mayā bhagavato veso, sāsanakkamo 1- ca ekapadesena ñāto, bahudukkhā kāmā bahupāyāsā, kiṃ dāni mayhaṃ gharāvāsenā"ti rajjaṃ pahāya kesamassuṃ ohāretvā 2- kāsāyāni vatthāni acchādento bhagavantaṃ uddissa pabbajitvā mattikāpattaṃ gahetvā rājā pukkusāti 3- viya mahājanassa paridevantasseva nagarato nikkhamitvā anukkamena rājagahaṃ gantvā tattha sappasoṇḍikapabbhāre viharantaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā dhammaṃ desesi. So dhammadesanaṃ sutvā vipassanāya kammaṭṭhānaṃ gahetvā yuttappayutto viharanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "yānakāro pure āsiṃ dārukamme susikkhito candanaṃ phalakaṃ katvā adāsiṃ lokabandhuno. Pabhāsati idaṃ byamhaṃ suvaṇṇassa sunimmitaṃ hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ. Pāsādā sivikā ceva nibbattanti yadicchakaṃ akkhubbhaṃ ratanaṃ 5- mayhaṃ phalakassa idaṃ phalaṃ. @Footnote: 1 Ma. sāsanukkamo 2 Ma. ohāritvā 3 Ma. pakkusāti @4 khu.apa. 32/37/237 phalakadāyakattherāpadāna 5 Sī. ākāsaratanaṃ

--------------------------------------------------------------------------------------------- page312.

Ekanavutito kappe phalakaṃ yamahaṃ dadiṃ duggatiṃ nābhijānāmi phalakassa idaṃ phalaṃ. Sattapaññāsakappamhi caturo nimmitāvahyā 1- sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento:- [97] "hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanan"ti gāthaṃ abhāsi. Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ satapalaparimāṇaṃ. Kaṃsanti kaṃsatālaṃ. 2- Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya 3- ca anekarājicittatāya 4- ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto "idānāhaṃ taṃ chaḍḍetvā mattikāmayapattaṃ aggahesiṃ, aho sādhu mayā kataṃ, ariyavataṃ anuṭhitan"ti bhājana- kittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha "idaṃ dutiyābhisecanan"ti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṅkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ 5- anattha- sañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo. Tissattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. cattāro santanāmakā 2 cha.Ma. thālaṃ, Ma. tālaṃ 3 Sī. vibhattavicittatāya @4 Sī. rājinī... 5 Ma. kiliṭṭhaṃ sāṭikasadisaṃ taṃ kammaṃ


             The Pali Atthakatha in Roman Book 32 page 310-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6915&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6915&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5725              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]