ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    235. 8. Abhayattheragāthāvaṇṇanā
      rūpaṃ disvā sati muṭṭhāti āyasmato abhayattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
sumedhaṃ bhagavantaṃ disvā pasannacitto saḷalapupphehi pūjamakāsi. So tena puññakammena
devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā abhayoti laddhanāmo viññutaṃ
patto hetusampattiyā codiyamāno ekadivasaṃ vihāraṃ gato satthu dhammadesanaṃ sutvā
paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto viharati. Athassa
ekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa alaṅkatapaṭiyattaṃ mātugāmaṃ disvā ayoniso-
manasikāravasena tassa rūpaṃ ārabbha chandarāgo uppajji, so vihāraṃ pavisitvā "satiṃ
vissajjitvā olokentassa rūpārammaṇe mayhaṃ kileso uppanno, ayuttaṃ mayā
katan"ti attano cittaṃ niggaṇhanto tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1- :-
          "sumedho nāma nāmena        sayambhū aparājito
           vivekamanubrūhanto           ajjhogahi mahāvanaṃ.
           Saḷalaṃ pupphitaṃ disvā          ganthitvāna vaṭaṃsakaṃ
           buddhassa abhiropesiṃ          sammukhā lokanāyakaṃ.
           Tiṃsakappasahassamhi            yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
           Ūnavīse kappasate           soḷasāsuṃ sunimmitā
           sattaratanasampannā           cakkavattī mahabbalā.
@Footnote: 1 khu.apa. 32/43/238 vaṭaṃsakiyattherāpadāna
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese anuvattentassa
vaṭṭadukkhato nattheva sīsukkhipanaṃ. Ahaṃ pana te nānuvattin"ti dassento:-
     [98] "rūpaṃ disvā sati muṭṭhā        piyaṃ nimittaṃ manasikaroto
           sārattacitto vedeti        tañca ajjhosa tiṭṭhati
           tassa vaḍḍhanti āsavā        bhavamūlopagāmino"ti 1-
gāthaṃ abhāsi.
      Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti
cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena 2- taṃ
gahetvā, tassa 3- tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye
"asubhan"tveva pavattanasati 4- naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento
āha "piya nimittaṃ manasikaroto"ti. Yathāupaṭṭhitaṃ ārammaṇaṃ "subhaṃ sukhan"tiādinā
piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tatova 5-
sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati
abhinandati, 6- abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā
pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti 7- āsavā bhavamūlopa-
gāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo
cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ
pana paṭisaṅkhāne 8- ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā
te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo.
                     Abhayattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. bhavamūlābhavagāminoti  2 Sī.,Ma. nimittānubyañjanupalakkhaṇavasena   3 Sī. tassa vā
@4 Sī. pavattanakā sati     5 cha.Ma. tathā bhūtova   6 Sī. ayaṃ pāṭho na dissati
@7 Ma. evaṃbhūtassa vaḍḍhanti  8 Sī.,Ma. paṭisaṅkhāre



             The Pali Atthakatha in Roman Book 32 page 313-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6967              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6967              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5540              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5730              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5730              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]