ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page313.

235. 8. Abhayattheragāthāvaṇṇanā rūpaṃ disvā sati muṭṭhāti āyasmato abhayattherassa gāthā. Kā uppatti? sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumedhaṃ bhagavantaṃ disvā pasannacitto saḷalapupphehi pūjamakāsi. So tena puññakammena devesu nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā abhayoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno ekadivasaṃ vihāraṃ gato satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto viharati. Athassa ekadivasaṃ gāmaṃ piṇḍāya paviṭṭhassa alaṅkatapaṭiyattaṃ mātugāmaṃ disvā ayoniso- manasikāravasena tassa rūpaṃ ārabbha chandarāgo uppajji, so vihāraṃ pavisitvā "satiṃ vissajjitvā olokentassa rūpārammaṇe mayhaṃ kileso uppanno, ayuttaṃ mayā katan"ti attano cittaṃ niggaṇhanto tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "sumedho nāma nāmena sayambhū aparājito vivekamanubrūhanto ajjhogahi mahāvanaṃ. Saḷalaṃ pupphitaṃ disvā ganthitvāna vaṭaṃsakaṃ buddhassa abhiropesiṃ sammukhā lokanāyakaṃ. Tiṃsakappasahassamhi yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ūnavīse kappasate soḷasāsuṃ sunimmitā sattaratanasampannā cakkavattī mahabbalā. @Footnote: 1 khu.apa. 32/43/238 vaṭaṃsakiyattherāpadāna

--------------------------------------------------------------------------------------------- page314.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese anuvattentassa vaṭṭadukkhato nattheva sīsukkhipanaṃ. Ahaṃ pana te nānuvattin"ti dassento:- [98] "rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosa tiṭṭhati tassa vaḍḍhanti āsavā bhavamūlopagāmino"ti 1- gāthaṃ abhāsi. Tattha rūpanti rajjanīyaṃ rūpāyatanaṃ, taṃ panettha itthirūpaṃ adhippetaṃ. Disvāti cakkhunā disvā, cakkhudvārānusārena nimittānubyañjanasallakkhaṇavasena 2- taṃ gahetvā, tassa 3- tathāgahaṇahetūti attho. Sati muṭṭhāti asubhasabhāve kāye "asubhan"tveva pavattanasati 4- naṭṭhā. Yathā pana rūpaṃ disvā sati naṭṭhā, taṃ dassento āha "piya nimittaṃ manasikaroto"ti. Yathāupaṭṭhitaṃ ārammaṇaṃ "subhaṃ sukhan"tiādinā piyanimittaṃ katvā ayonisomanasikārena manasikaroto sati muṭṭhāti yojanā. Tatova 5- sārattacitto vedetīti suṭṭhu rattacitto hutvā taṃ rūpārammaṇaṃ anubhavati abhinandati, 6- abhinandanto pana tañca ajjhosa tiṭṭhati ajjhosāya taṃ ārammaṇaṃ gilitvā pariniṭṭhapetvā vattati ceva, evaṃbhūtassa ca tassa vaḍḍhanti 7- āsavā bhavamūlopa- gāminoti bhavassa saṃsārassa mūlabhāvaṃ kāraṇabhāvaṃ upagamanasabhāvā kāmāsavādayo cattāropi āsavā tassa puggalassa uparūpari vaḍḍhantiyeva, na hāyanti. Mayhaṃ pana paṭisaṅkhāne 8- ṭhatvā vipassanaṃ vaḍḍhetvā saccāni paṭivijjhantassa maggapaṭipāṭiyā te cattāropi āsavā anavasesato pahīnā parikkhīṇāti adhippāyo. Abhayattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. bhavamūlābhavagāminoti 2 Sī.,Ma. nimittānubyañjanupalakkhaṇavasena 3 Sī. tassa vā @4 Sī. pavattanakā sati 5 cha.Ma. tathā bhūtova 6 Sī. ayaṃ pāṭho na dissati @7 Ma. evaṃbhūtassa vaḍḍhanti 8 Sī.,Ma. paṭisaṅkhāre


             The Pali Atthakatha in Roman Book 32 page 313-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6967&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6967&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5540              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5730              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5730              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]