ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    236. 9. Uttiyattheragāthāvaṇṇanā
      saddaṃ sutvā sati muṭṭhāti āyasmato uttiyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ disvā pasannacitto gonakādiatthataṃ sauttaracchadaṃ buddhārahaṃ pallaṅkaṃ
gandhakuṭiyaṃ paññāpetvā adāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa uttiyoti nāmaṃ
ahosi. So vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā samaṇadhammaṃ karonto ekadivasaṃ gāmaṃ 1- piṇḍāya paviṭṭho antarāmagge
mātugāmassa 2- gītasaddaṃ sutvā ayonisomanasikāravasena tattha chandarāge uppanne
paṭisaṅkhānabalena taṃ vikkhambhetvā vihāraṃ pavisitvā sañjātasaṃvego divāṭṭhāne
nisīditvā tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 3- :-
          "sumedhassa bhagavato          lokajeṭṭhassa tādino
           pallaṅko hi mayā dinno     sauttarasapacchado. 4-
           Sattaratanasampanno          pallaṅko āsi so 5- tadā
           mama saṅkappamaññāya         nibbattati sadā mama.
           Tiṃsakappasahassamhi           pallaṅkamadadiṃ tadā
           duggatiṃ nābhijānāmi         pallaṅkassa idaṃ phalaṃ.
@Footnote: 1 Sī. nagaraṃ  2 Sī. aññatarāya itthiyā  3 khu.apa. 32/48/239 pallaṅkadāyakattherāpadāna
@4 Sī. sauttaracchadatthato    5 Sī. yo
           Vīsakappasahassamhi           suvaṇṇābhā tayo janā
           sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano kilesuppattinidassanena "kilese ajigucchantassa
natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā"ti dassento:-
     [99] "saddaṃ sutvā sati muṭṭhā      piyaṃ nimittaṃ manasikaroto
           sārattacitto vedeti       tañca ajjhosa tiṭṭhati
           tassa vaḍḍhanti āsavā       saṃsāra 1- upagāmino"ti
gāthaṃ abhāsi.
      Tattha saddanti rajjanīyaṃ saddārammaṇaṃ. Saṃsāraupagāminoti
          "khandhānañca paṭipāṭi         dhātuāyatanāna ca
           abbocchinnaṃ vattamānā 2-   saṃsāroti pavuccatī"ti
evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāraupagāmino, 3- "saṃsārūpa-
gāmino"ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva.
                    Uttiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 315-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7014              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7014              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=236              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5545              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5734              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]