ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

               237. 10. (dutiya) devasabhattheragāthāvaṇṇanā
      sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. saṃsāraṃ   2 Sī. vattamānaṃ  3 Sī. saṃsāragāmino

--------------------------------------------------------------------------------------------- page317.

Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ disvā pasannamānaso bandhujīvakapupphehi pūjaṃ akāsi. So tena puñña- kammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa devasabhoti nāmaṃ ahosi. So vayappatto cumbaṭakalahavūpasamanatthaṃ satthari āgate buddhānubhāvaṃ disvā pasannamānaso saraṇesu patiṭṭhito puna nigordhārāme satthari viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ nandirāgaparikkhīṇaṃ 2- tiṇṇaṃ loke visattikaṃ. Nibbāpayantaṃ janataṃ tiṇṇaṃ tārayataṃ varaṃ muniṃ vanamhi jhāyantaṃ ekaggaṃ susamāhitaṃ. Bandhujīvakapupphāni lagitvā 3- suttakenahaṃ buddhassa abhiropayiṃ sikhino lokabandhuno. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Ito sattamake kappe manujindo mahāyaso samantacakkhunāmāsi cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attanā adhigataṃ vimuttisukhaṃ nissāya uppannapītisomanasso @Footnote: 1 khu.apa. 32/1/240 bandhujīvakattherāpadāna 2 cha.Ma. nandībhavaparikkhīṇaṃ 3 cha.Ma. lagetvā

--------------------------------------------------------------------------------------------- page318.

Udānavasena:- [100] "sammappadhānasampanno satipaṭṭhānagocaro vimuttikusumasañchanno parinibbissatyanāsavo"ti 1- gāthaṃ abhāsi. Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabba- kiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno. Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu na cirasseva anāsavo hutvā parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi. (dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanā dasamavaggavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 pāli., Sī. parinibbāyissatyanāsavoti


             The Pali Atthakatha in Roman Book 32 page 316-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7052&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7052&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5738              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5738              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]