![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Ekādasamavagga 238. 1. Belaṭṭhakānittheragāthāvaṇṇanā 1- hitvā gihittaṃ anavositattotiādikā āyasmato belaṭṭhakānittherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro ito ekatiṃse kappe vessabhussa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ gantvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā isīhi parivuto vicaranto ekadivasaṃ vessabhuṃ bhagavantaṃ disvā pītisomanassajāto satthu ñāṇasampattiṃ nissāya pasannamānaso ñāṇaṃ uddissa pupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā belaṭṭhakānīti laddhanāmo viññutaṃ patvā 2- satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe araññe viharanto alaso kāyadaḷhibahulo pharusavāco ahosi, samaṇadhamme cittaṃ na uppādesi. Atha naṃ bhagavā ñāṇaparipākaṃ oloketvā:- [101] "hitvā gihittaṃ anavositatto mukhanaṅgalī odariko kusīto mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mando"ti imāya obhāsagāthāya saṃvejesi. So satthāraṃ purato nisinnaṃ viya disvā tañca gāthaṃ 3- sutvā saṃvegajāto ñāṇassa paripākaṃ gatattā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- @Footnote: 1 cha.Ma. belaṭṭhānikatthera... evamuparipi 2 cha.Ma. patto 3 Ma. kathaṃ @4 khu.apa. 32/41/228 campakapupphiyattherāpadāna "kaṇikāraṃva jotantaṃ 1- nisinnaṃ pabbatantare obhāsentaṃ disā sabbā osadhiṃ viya tārakaṃ. 2- Tayo māṇavakā āsuṃ sake sippe susikkhitā khāribhāraṃ gahetvāna anventi mama pacchato. Puṭake satta pupphāni nikkhittāni tapassinā gahetvā tāni ñāṇamhi vessabhussābhiropayiṃ. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ duggatiṃ nābhijānāmi ñāṇapūjāyidaṃ phalaṃ. Ekūnatiṃsakappamhi vipulābhasanāmako sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthu ovādaṃ paṭipūjento byatirekamukhena ca 3- aññaṃ byākaronto tameva gāthaṃ paccudāhāsi. Tattha hitvā gihittanti gahaṭṭhabhāvaṃ pariccajitvā, pabbajitvāti attho. Anavositattoti anurūpaṃ avositatto, yadatthaṃ sāsane pabbajantassa anurūpa- pariññādīnaṃ atīritattā 4- apariyositabhāvo akatakaraṇīyoti attho. Athavā anavositattoti anuavositasabhāvo, visuddhīnaṃ maggānañca anupaṭipāṭiyā vasitabbavāsassa akatāvī, dasasu ariyavāsesu avusitavāti attho. Mukhasaṅkhātaṃ naṅgalaṃ imassa atthīti mukhanaṅgalī. Naṅgalena viya paṭhaviṃ paresu 5- pharusavācappayogena attānaṃ khanantoti attho. Odarikoti udare pasuto udaraposanatapparo. 6- Kusītoti alaso, bhāvanaṃ ananuyuñjanto. Evaṃ- bhūtassa nipphattiṃ dassento āha "mahāvarāhova nivāpapuṭṭho, punappunaṃ @Footnote: 1 Sī. jotentaṃ 2 Ma. tārakā 3 Ma. ca-saddo na dissati 4 Sī. ataritattā @5 Ma. pathavippadesesu. pathavīpadesu 6 Ma. udaraposanakapparo Gabbhamupeti mando"ti. Tassattho heṭṭhā vuttoyeva. Ettha ca yathā pabbajitvā anavositādisabhāvatāya punappunaṃ gabbhamupeti mando, na evaṃ mādiso paṇḍito. Tabbiparītasabhāvatāya pana sammāpaṭipattiyā matthakaṃ pāpitattā parinibbāyatīti byatirekamukhena aññaṃ byākāsīti daṭṭhabbanti. Belaṭṭhakānittheragāthāvaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Book 32 page 319-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7094 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7094 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=238 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5563 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5747 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5747 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]