บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
141. 4. Khitakattheragāthāvaṇṇanā lahuko vata me kāyoti āyasmato khitakattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle yakkhasenāpati hutvā nibbatto ekadivasaṃ yakkhasamāgame nisinno satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā uḷāraṃ pītisomanassaṃ pavedento apphoṭento 4- uṭṭhahitvā satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, khitakotissa nāmaṃ ahosi. So viññutaṃ patto mahāmoggallānattherassa mahiddhikabhāvaṃ sutvā "iddhimā bhavissāmī"ti pubbahetunā codiyamāno pabbajitvā bhagavato santike kammaṭṭhānaṃ gahetvā samathavipassanāsu 5- @Footnote: 1 cha.Ma. pīṇito 2 khu.dhamMa. 25/354/78 sakkadevarājavatthu @3 Sī. visassa rasena 4 Sī. apphoṭhento 5 Ma. vipassanāya Kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "padumo nāma 2- nāmena dipadindo narāsabho pavanā abhinikkhamma dhammaṃ deseti cakkhumā. Yakkhānaṃ samayo āsi avidūre mahesino yena kiccena sampattā ajjhāpekkhiṃsu tāvade. Buddhassa giramaññāya amatassa ca desanaṃ pasannacitto sumano apphoṭetvā upaṭṭhahiṃ. Suciṇṇassa phalaṃ passa upaṭṭhānassa satthuno tiṃsakappasahassesu duggatiṃ nupapajjahaṃ. Ūnatiṃse 3- kappasate samalaṅkatanāmako sattaratanasampanno cakkavattī mahabbalo. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā savisesaṃ iddhīsu vasībhāvena anekavihitaṃ iddhividhaṃ paccanubhonto iddhipāṭihāriyena anusāsanīpāṭihāriyena ca sattānaṃ anuggahaṃ karonto viharati. So bhikkhūhi "kathaṃ tvaṃ āvuso iddhī vaḷañjesī"ti puṭṭho tamatthaṃ ācikkhanto:- [104] "lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena tūlamiva eritaṃ mālutena pilavatīva me kāyo"ti gāthaṃ abhāsi. "udānavasenā"ti vadantiyeva. @Footnote: 1 khu.apa. 32/1/248 supāricariyattherāpadāna 2 Sī. padumuttaro nāma 3 Sī. ūnavīse Tattha lahuko vata me kāyoti nīvaraṇādivikkhambhanena cuddasavidhena citta- paridamanena 1- caturiddhipādakabhāvanāya suṭṭhu ciṇṇavasībhāvena ca me rūpakāyo sallahuko vata, yena addhaṃ 2- mahābhūtapaccayampi nāma imaṃ karajakāyaṃ cittavasena pariṇāmemīti 3- adhippāyo. Phuṭṭho ca pītisukhena vipulenāti sabbatthakameva pharantena mahatā uḷārena pītisahitena sukhena phuṭṭho ca me kāyoti yojanā. Idañca yathā kāyo lahuko ahosi, taṃ dassanatthaṃ vuttaṃ. Sukhasaññokkamanena hi saddhiṃyeva lahusaññokkamanaṃ hoti. Sukhassa pharaṇañcettha taṃsamuṭṭhānarūpavasena daṭṭhabbaṃ. Kathaṃ pana catutthajjhāna- samaṅgino pītisukhapharaṇaṃ, samatikkantapītisukhaṃ hi tanti ce? saccametaṃ, 4- idaṃ pana na catutthajjhānakkhaṇavasena vuttaṃ, atha kho pubbabhāgavasena. "pītisukhenā"ti pana pītisahitasadisena sukhena, upekkhā hi idha santasabhāvatāya ñāṇavisesayogato ca sukhanti adhippetaṃ. Tathā hi vuttaṃ "sukhasaññañca lahusaññañca okkamatī"ti. 5- Pādakajjhānārammaṇena rūpakāyārammaṇena vā iddhicittena sahajātaṃ sukhasaññañca lahusaññañca okkamati pavisati phusati sampāpuṇātīti ayampi tattha attho. Tathā cāha aṭṭhakathāyaṃ 6- "sukhasaññā nāma upekkhāsampayuttā saññā. Upekkhā hi santaṃ sukhanti vuttaṃ, sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena dissamānena 7- kāyena brahmalokaṃ gacchatī"ti. Tenāha "tūlamiva eritaṃ mālutena, pilavatīva me kāyo"ti. Tassattho:- yadāhaṃ brahmalokaṃ aññaṃ vā iddhiyā gantukāmo homi, tadā mālutena vāyunā eritaṃ cittaṃ tūlapicu viya ākāsaṃ laṅghantoyeva me kāyo hotīti. Khitakattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. cittaparidamena 2 Sī. ahaṃ, cha.Ma. dandhaṃ 3 Ma. pariṇāmetīti @4 Sī. tanti sammataṃ 5 khu.paṭisaṃ. 31/253/163 [thokaṃ visadisaṃ] @6 paṭisaṃ-ṭṭha. 2/273-piṭṭhe 7 Ma. adissamānena caThe Pali Atthakatha in Roman Book 32 page 325-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7235 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7235 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=241 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5576 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5760 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5760 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]