ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    141. 4. Khitakattheragāthāvaṇṇanā
      lahuko vata me kāyoti āyasmato khitakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle yakkhasenāpati hutvā nibbatto ekadivasaṃ yakkhasamāgame
nisinno satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā upasaṅkamitvā satthāraṃ
vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā uḷāraṃ
pītisomanassaṃ pavedento apphoṭento 4- uṭṭhahitvā satthāraṃ vanditvā padakkhiṇaṃ
katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ brāhmaṇakule nibbatti, khitakotissa nāmaṃ ahosi. So viññutaṃ patto
mahāmoggallānattherassa mahiddhikabhāvaṃ sutvā "iddhimā bhavissāmī"ti pubbahetunā
codiyamāno pabbajitvā bhagavato santike kammaṭṭhānaṃ gahetvā samathavipassanāsu 5-
@Footnote: 1 cha.Ma. pīṇito      2 khu.dhamMa. 25/354/78 sakkadevarājavatthu
@3 Sī. visassa rasena   4 Sī. apphoṭhento   5 Ma. vipassanāya
Kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "padumo nāma 2- nāmena          dipadindo narāsabho
           pavanā abhinikkhamma               dhammaṃ deseti cakkhumā.
           Yakkhānaṃ samayo āsi             avidūre mahesino
           yena kiccena sampattā           ajjhāpekkhiṃsu tāvade.
           Buddhassa giramaññāya              amatassa ca desanaṃ
           pasannacitto sumano              apphoṭetvā upaṭṭhahiṃ.
           Suciṇṇassa phalaṃ passa              upaṭṭhānassa satthuno
           tiṃsakappasahassesu                duggatiṃ nupapajjahaṃ.
           Ūnatiṃse 3- kappasate            samalaṅkatanāmako
           sattaratanasampanno               cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.       kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā savisesaṃ iddhīsu vasībhāvena anekavihitaṃ iddhividhaṃ
paccanubhonto iddhipāṭihāriyena anusāsanīpāṭihāriyena ca sattānaṃ anuggahaṃ karonto
viharati. So bhikkhūhi "kathaṃ tvaṃ āvuso iddhī vaḷañjesī"ti puṭṭho tamatthaṃ
ācikkhanto:-
           [104] "lahuko vata me kāyo
                  phuṭṭho ca pītisukhena vipulena
                  tūlamiva eritaṃ mālutena
                  pilavatīva me kāyo"ti
gāthaṃ abhāsi. "udānavasenā"ti vadantiyeva.
@Footnote: 1 khu.apa. 32/1/248 supāricariyattherāpadāna  2 Sī. padumuttaro nāma  3 Sī. ūnavīse
      Tattha lahuko vata me kāyoti nīvaraṇādivikkhambhanena cuddasavidhena citta-
paridamanena 1- caturiddhipādakabhāvanāya suṭṭhu ciṇṇavasībhāvena ca me rūpakāyo sallahuko
vata, yena addhaṃ 2- mahābhūtapaccayampi nāma imaṃ karajakāyaṃ cittavasena pariṇāmemīti 3-
adhippāyo. Phuṭṭho ca pītisukhena vipulenāti sabbatthakameva pharantena mahatā
uḷārena pītisahitena sukhena phuṭṭho ca me kāyoti yojanā. Idañca yathā kāyo
lahuko ahosi, taṃ dassanatthaṃ vuttaṃ. Sukhasaññokkamanena hi saddhiṃyeva lahusaññokkamanaṃ
hoti. Sukhassa pharaṇañcettha  taṃsamuṭṭhānarūpavasena daṭṭhabbaṃ. Kathaṃ pana catutthajjhāna-
samaṅgino pītisukhapharaṇaṃ, samatikkantapītisukhaṃ hi tanti ce? saccametaṃ, 4- idaṃ pana
na catutthajjhānakkhaṇavasena vuttaṃ, atha kho pubbabhāgavasena. "pītisukhenā"ti pana
pītisahitasadisena sukhena, upekkhā hi idha santasabhāvatāya ñāṇavisesayogato ca
sukhanti adhippetaṃ. Tathā hi vuttaṃ "sukhasaññañca lahusaññañca okkamatī"ti. 5-
Pādakajjhānārammaṇena rūpakāyārammaṇena vā iddhicittena sahajātaṃ sukhasaññañca
lahusaññañca okkamati pavisati phusati sampāpuṇātīti ayampi tattha attho. Tathā
cāha aṭṭhakathāyaṃ 6- "sukhasaññā nāma upekkhāsampayuttā saññā. Upekkhā hi
santaṃ sukhanti vuttaṃ, sāyeva saññā nīvaraṇehi ceva vitakkādipaccanīkehi ca
vimuttattā lahusaññātipi veditabbā. Taṃ okkantassa panassa karajakāyopi tūlapicu
viya sallahuko hoti. So evaṃ vātakkhittatūlapicunā viya sallahukena dissamānena 7-
kāyena brahmalokaṃ gacchatī"ti. Tenāha "tūlamiva eritaṃ mālutena, pilavatīva me
kāyo"ti. Tassattho:- yadāhaṃ brahmalokaṃ aññaṃ vā iddhiyā gantukāmo homi,
tadā mālutena vāyunā eritaṃ cittaṃ tūlapicu viya ākāsaṃ laṅghantoyeva me kāyo
hotīti.
                    Khitakattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. cittaparidamena   2 Sī. ahaṃ, cha.Ma. dandhaṃ   3 Ma. pariṇāmetīti
@4 Sī. tanti sammataṃ    5 khu.paṭisaṃ. 31/253/163 [thokaṃ visadisaṃ]
@6 paṭisaṃ-ṭṭha. 2/273-piṭṭhe  7 Ma. adissamānena ca



             The Pali Atthakatha in Roman Book 32 page 325-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7235              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7235              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5760              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]