ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   243. 6. Suhemantattheragāthāvaṇṇanā
      sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane
vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ
rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni
ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese
vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi.
So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā na cirasseva
chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne 2- :-
          "kānanaṃ vanamogayha          vasāmi luddako ahaṃ
           punnāgaṃ pupphitaṃ disvā       buddhaseṭṭhaṃ anussariṃ.
           Taṃ pupphaṃ ocinitvāna        sugandhaṃ gandhitaṃ subhaṃ 3-
@Footnote: 1 cha.Ma. evarūpaṃ vāsaṃ   2 khu.apa. 32/46/245 punnāgapupphiyattherāpadāna
@3 pāli. sugandhaṃ gandhagandhikaṃ
           Thūpaṃ karitvā puline         buddhassa abhiropayiṃ.
           Dvenavute ito kappe      yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Ekamhi navute kappe       eko āsiṃ tamonudo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā evaṃ cintesi "mayā kho yaṃ sāvakena pattabbaṃ, taṃ 1-
anuppattaṃ, yannūnāhaṃ idāni bhikkhūnaṃ anuggahaṃ kareyyan"ti. Evaṃ cintetvā
pabhinnapaṭisambhidatāya akilāsutāya ca attano santikaṃ upagate bhikkhū yathārahaṃ 2-
ovadanto anusāsanto kaṅkhaṃ chindanto dhammaṃ kathento kammaṭṭhānaṃ niggumbaṃ
nijjaṭaṃ katvā ācikkhanto viharati. Athekadivasaṃ attano santikaṃ upagatānaṃ
bhikkhūnaṃ viññūnañca puggalānaṃ visesaṃ ācikkhanto:-
    [106] "sataliṅgassa atthassa         satalakkhaṇadhārino
           ekaṅgadassī dummedho       satadassī ca paṇḍito"ti
gāthaṃ abhāsi.
      Tattha sataliṅgassāti līnamatthaṃ gamentīti liṅgāni, atthesu saddassa pavatti-
nimittāni, tāni pana sataṃ anekāni liṅgāni etassāti sataliṅgo. Anekattho
hi idha satasaddo, "sataṃ sahassan"tiādīsu viya na saṅkhayāvisesattho, tassa sataliṅgassa.
Atthassāti ñeyyassa, ñeyyaṃ hi ñāṇena araṇīyato "attho"ti vuccati. So
ca ekopi anekaliṅgo, yathā "sakko purindado maghavā"ti, "paññā vijjā medhā
ñāṇan"ti ca. Yena liṅgena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto,
na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhimhi
@Footnote: 1 Sī. yaṃ yaṃ sāvakena pattabbaṃ, taṃ taṃ     2 Sī. bhikkhū dhammaṃ kathento yathārahaṃ
Paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ "sataliṅgassa atthassā"ti.
      Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino
atthassa attano phalaṃ paṭicca paccayabhāvo, 1- tena hi so ayaṃ imassa kāraṇanti
lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati, tenāha "satalakkhaṇa-
dhārino"ti. Athavā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo 2-
pakāravisesā, te pana atthato avatthāvisesā 3- veditabbā. Te ca pana tesaṃ
aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti "liṅgānī"ti vuccanti. Tassime
ākārā, yasmā ekassāpi atthassa aneke 4- upalabbhanti. Tena vuttaṃ "sataliṅgassa
atthassa, satalakkhaṇadhārino"ti. Tenāha āyasmā dhammasenāpati "sabbe dhammā
sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"ti. 5-
      Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha
ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattaṃ ca disvā attanā diṭṭhameva
"idameva saccan"ti abhinivissa "moghamaññan"ti itaraṃ paṭikkhipati, hatthi-
dassanakaandho viya ekaṅgagāhī 6- dummedho duppañño tattha vijjamānānaṃyeva
pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī 7- ca paṇḍitoti paṇḍito pana
tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā
tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti
pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ
attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi.
                   Suhemantattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. attano phalassa paccayabhāvo  2 Sī. lakkhaṇādayo   3 Sī. atthāvisesā  4 Ma. anekā
@5 khu.mahā. 29/727/432 tuvaṭakasuttaniddesa (syā), khu.cūḷa. 30/492/238
@  mogharājamāṇavakapañhāniddesa (syā), khu.paṭisaṃ. 31/669/576 mahāpaññākathā (syā)
@6 Sī. ekaṅgo hi             7 Sī. sahāyadassanato



             The Pali Atthakatha in Roman Book 32 page 330-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7345              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7345              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5766              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5766              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]