ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   246. 9. Saṃgharakkhitattheragāthāvaṇṇanā
      na nūnāyaṃ paramahitānukampinoti āyasmato saṃgharakkhitattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
catunnavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde
vasante satta paccekabuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ iddhakule 1- nibbatti, tassa
saṃgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre
vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena
dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā
@Footnote: 1 cha.Ma. ibbhakule, Sī. iddhe kulagehe
Thero "aho vatāyaṃ loko taṇhābandhanabaddho mahādukkhaṃ anubhavati, na taṃ chindituṃ
sakkotī"ti saṃvegajāto tameva aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1- :-
          "himavantassāvidūre          kukkuṭo nāma pabbato
           tamhi pabbatapādamhi         satta buddhā vasanti te.
           Kadambaṃ pupphataṃ disvā        dīparājaṃva uggataṃ
           ubho hatthehi paggayha       satta buddhe samokiriṃ.
           Catunnavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Dvenavute ito kappe      sattāsuṃ pupphanāmakā
           sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano dutiyakaṃ bhikkhuṃ micchāvitakkabahulaṃ viharantaṃ ñatvā
tameva migiṃ upamaṃ karitvā 2- taṃ ovadanto:-
           [109] "na nūnāyaṃ paramahitānukampino
                  rahogato anuvigaṇeti sāsanaṃ
                  tathāhayaṃ viharati pākatindriyo
                  migī yathā taruṇajātikā vane"ti
gāthaṃ abhāsi.
      Tattha na nūnāyanti naiti paṭisedhe nipāto. Nūnāti 3- parivitakke. Nūna
ayanti padacchedo. 4- Paramahitānukampinoti paramaṃ ativiya, paramena vā anuttarena
@Footnote: 1 khu.apa. 32/30/243 kadambapupphiyattherāpadāna   2 Ma. haritvā
@3 Sī.,Ma. nūnanti     4 Sī. na nūnāyanti na nūnaṃ ayanti padacchedo
Hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato
kāyavivekayuttoti attho. Anuvigaṇetīti ettha "na nūnā"ti padadvayaṃ ānetvā
sambandhitabbaṃ "nānuvigaṇeti nūnā"ti, na cintesi maññe, "nānuyuñjatī"ti
takkemīti 1- attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti
adhippāyo. Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanatoeva. Ayanti ayaṃ
bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato 2-
sabhāvabhūtaindriyo, asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa 3-
acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento "migī yathā
taruṇajātikā vane"ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane
dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya
pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. "taruṇavijātikā"ti vā
pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego
vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi.
                   Saṃgharakkhitattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 336-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5776              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5776              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]