ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   250. 3. Vanavacchattheragāthāvaṇṇanā
      acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. vijjābhāvassa, Ma. vijjāsabhāvassa      2 Ma.mū. 12/9/6 mūlapariyāyasutta,
@  aṅ.tika. 20/38/138 catumahārājasutta   3 Ma. atthūpanibandhaṭṭhena
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ
ropento vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parassa
kammaṃ katvā jīvanto kassaci aparādhaṃ katvā maraṇabhayena tajjito palāyanto
antarāmagge bodhirukkhaṃ disvā pasannamānaso tassa mūlaṃ sammajjitvā piṇḍibandhehi
asokapupphehi pūjaṃ katvā vanditvā bodhiṃ abhimukho namassamāno pallaṅkena nisinno
māretuṃ āgate paccatthike disvā tesu cittaṃ akopetvā bodhiṃeva 1- āvajjento
sataporise papāte papati. 2- So tena puññakammena devaloke nibbattitvā aparāparaṃ
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhava-
sampannassa brāhmaṇassa putto hutvā nibbatti, vacchotissa nāmaṃ ahosi. So
vayappatto bimbisārasamāgame paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 3- :-
          "parakammāyane yutto         aparādhaṃ akāsahaṃ
           vanantaṃ atidhāvissaṃ 4-        bhayaverasamappito. 5-
           Pupphitaṃ pādapaṃ disvā         piṇḍibandhaṃ sunimmitaṃ 6-
           tambapupphaṃ gahetvāna         bodhiyaṃ okiriṃ ahaṃ.
           Sammajjitvāna taṃ bodhiṃ        pāṭaliṃ pādaputtamaṃ
           pallaṅkaṃ ābhujitvāna         bodhimūle upāvisiṃ.
           Gatamaggaṃ gavesantā          āgacchuṃ 7- mama santikaṃ
           te ca disvānahaṃ tattha        āvajjiṃ bodhimuttamaṃ.
           Vanditvāna ahaṃ bodhiṃ         vippasannena cetasā
           anekatāle 8- papatiṃ        giridugge bhayānake.
           Ekanavute ito 9- kappe    yaṃ pupphamabhiropayiṃ
@Footnote: 1 Sī. bodhirukkhaṃeva  2 Sī. pati   3 khu.apa. 32/7/241 tambapupphiyattherāpadāna
@4 cha.Ma. abhidhāvissaṃ  5 Sī. bhayabheravasamappito  6 Sī. suniṭṭhitaṃ  7 pāli. āgañchuṃ
@8 Sī. anekatālā   9 cha.Ma. ekanavutito
           Duggatiṃ nābhijānāmi          bodhipūjāyidaṃ phalaṃ.
           Ito ca tatiye kappe        rājā susaññato 1- ahaṃ
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vivekābhiratiyā vaneyeva vasi, tena vanavacchoti samaññā udapādi.
Atha kadāci thero ñātijanānuggahatthaṃ rājagahaṃ gato tattha ñātakehi upaṭṭhiyamāno katipāhaṃ
vasitvā gamanākāraṃ sandassesi. Taṃ ñātakā "bhante amhākaṃ anuggahatthaṃ dhuravihāre
vasatha, mayaṃ upaṭṭhahissāmā"ti yāciṃsu. Thero tesaṃ pabbatarāmaṇeyyakittanāpadesena
vivekābhiratiṃ nivedento:-
    [113] "acchodikā puthusilā         gonaṅgulamigāyutā
           ambusevālasañchannā        te selā ramayanti man"ti
gāthaṃ abhāsi.
      Tattha acchodikāti acchaṃ abahalaṃ sukhumaṃ udakaṃ etesūti "acchodakā"ti
vattabbe 2- liṅgavipallāsena "acchodikā"ti vuttaṃ. Etena tesaṃ udakasampattiṃ
dasseti. Puthusilāti puthulā vitthatā mudusukhasamphassā silā etesūti puthusilā.
Etena nisajjanaṭṭhānasampattiṃ dasseti. Gunnaṃ viya naṅgulaṃ naṅguṭṭhaṃ etesanti
gonaṅgulā, kāḷamakkaṭā, "pakatimakkaṭā"tipi vadantiyeva. Gonaṅgulehi ca pasadādikehi
migehi ca 3- tahaṃ tahaṃ vicarantehi āyutā missitāti gonaṅgulamigāyutā. Etena tesaṃ
amanussūpacāritāya araññalakkhaṇūpetataṃ dasseti. Ambusevālasañchannāti pasavanato satataṃ 4-
paggharamānasalilatāya tahaṃ tahaṃ udakasevālasañchāditā. Te selā ramayanti manti yatthāhaṃ
@Footnote: 1 Sī. santusito            2 Sī. etesūti acchodikā, acchodakāti vattabbe
@3 Sī. catuppadādikehi ca      4 Ma. pavāhaṃ
Vasāmi, te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ 1-
gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi.
                    Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 32 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5803              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]