บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
251. 4. Adhimuttattheragāthāvaṇṇanā kāyaduṭṭhullagarunoti āyasmato adhimuttattherassa gāthā. Kā uppatti? so kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññe viharanto buddhuppādaṃ sutvā manussūpacāraṃ upagantvā satthāraṃ bhikkhusaṃghaparivutaṃ gacchantaṃ disvā pasannamānaso attano vākacīraṃ satthu pādamūle patthari. Satthā tassa ajjhāsayaṃ ñatvā tasmiṃ aṭṭhāsi. Tattha ṭhitaṃ bhagavantaṃ kārānusārena gandhena pūjetvā "samuddharasimaṃ lokan"tiādikāhi dasahi gāthāhi abhitthavi. Taṃ satthā "anāgate ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa sāsane pabbajitvā chaḷabhiñño bhavissatī"ti byākaritvā pakkāmi. So tena puññakammena devaloke nibbattitvā tato yāvāyaṃ buddhuppādo, tāva devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā adhimuttoti laddhanāmo viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā tattha sāraṃ apassanto pacchimabhavikattā nissaraṇaṃ gavesanto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- @Footnote: 1 Sī. tattha vāsaṃ 2 khu. apa. 32/304/452 sabbakittikattherāpadāna "kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ 1- osadhiṃva virocantaṃ vijjuva 2- gagane yathā. Asambhītaṃ anutrāsiṃ 3- migarājaṃva kesariṃ ñāṇālokaṃ pakāsentaṃ maddantaṃ titthiye gaṇe. Uddharantaṃ imaṃ lokaṃ chindantaṃ sabbasaṃsayaṃ asambhītaṃ 4- migarājaṃva addasaṃ lokanāyakaṃ. Jaṭājinadharo āsiṃ brahā uju patāpavā vākacīraṃ gahetvāna pādamūle apatthariṃ. Kārānusāriyaṃ gayha anulimpiṃ 5- tathāgataṃ sambuddhamanulimpetvā 6- santhaviṃ lokanāyakaṃ. Samuddharasimaṃ lokaṃ oghatiṇṇa 7- mahāmuni ñāṇālokena jotesi pavaraṃ 8- ñāṇamuttamaṃ. Dhammacakkaṃ pavattesi maddase paratitthiye usabho jitasaṅgāmo sampakampesi medaniṃ. 9- Mahāsamudde ummīva velantamhi 10- paṭijjati 9- tatheva tava ñāṇamhi sabbadiṭṭhī pabhijjare. Sukhumacchikajālāni 11- saramhi sampatāni te 12- antojālikatā pāṇā pīḷikā honti tāvade. Tatheva titthiyā loke muḷhā saccavinissitā 13- antoñāṇavare tuyhaṃ parivattanti mārisa. Patiṭṭhā vuyhataṃ oghe tvaṃ hi nātho abandhunaṃ @Footnote: 1 cha.Ma. ujjalaṃ 2 cha.Ma. vijjutaṃ 3 cha.Ma. anuttāsiṃ 4 cha.Ma. gajjantaṃ @5 Sī. anupiṃsiṃ 6 Sī. anupiṃsitvā 7 Sī. paṭigaṇha, pāli. oghatiṇṇo (syā) @8 cha.Ma. nāvaṭaṃ 9-9 cha.Ma. mahāsamudde ūmiyo, velantamhi pabhijjare @10 Sī. velantaṃ hi 11 cha.Ma....jālena 12 Sī. sukhumacchike yathājāle pāramhi @ sampasārite 13 cha.Ma. puthupāsaṇḍanissitā Bhayaṭṭitānaṃ saraṇaṃ 1- muttitthīnaṃ parāyaṇaṃ. 2- Ekaccaro 3- asadiso mettākaruṇasañcayo 4- asamo susamo santo 5- vasī tādī jitañjayo. 6- Dhīro 7- vigatasammoho anejo akathaṃkathī tussito vantadososi nimmalo saṃyato 8- suci. Saṅgātigo hatamado 9- tevijjo tibhavantago sīmātigo dhammagaru gatattho hitavabbhuto. Tārako tvaṃ yathā nāvā 10- nidhīvassāsakārako asambhīto yathā sīho gajarājāva 11- dappito. Thometvā dasagāthāhi padumuttaraṃ mahāyasaṃ vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā. Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṃghe ṭhito satthā imā gāthā abhāsatha. Yo me sīlañca ñāṇañca saddhammañcāpi vaṇṇayi tamahaṃ kittayissāmi suṇātha mama bhāsato. Saṭṭhi kappasahassāni devaloke ramissati aññe devebhibhavitvā issaraṃ kārayissati. So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. Pabbajitvāna kāyena pāpakammaṃ vivajjiya sabbāsave pariññāya nibbāyissatināsavo. Yathāpi megho thanayaṃ tappeti medaniṃ imaṃ @Footnote: 1 pāli. saraṇo 2 pāli. parāyano 3 cha.Ma. ekavīro 4 pāli....saññuto @5 pāli. paññavā yuttacāgo ca 6 pāli. guṇālayo 7 Sī. vīro @8 Sī. payato 9 Sī. gatamado 10 Ma. nāgo 11 Sī. nāgarājāva Tatheva tvaṃ mahāvīra dhammena tappayī mamaṃ. Sīlaṃ paññañca dhammañca thavitvā lokanāyakaṃ pattomhi paramaṃ santiṃ nibbānaṃ padamaccutaṃ. Aho nūna sa bhagavā ciraṃ tiṭṭheyya cakkhumā aññātañca vijāneyyuṃ 1- phuseyyuṃ 2- amataṃ padaṃ. Ayaṃ me pacchimā jāti bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. Satasahassito kappe yaṃ buddhamabhithomayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attanā saha vasante kāyadaḷhibahule bhikkhū ovadanto:- [114] "kāyaduṭṭhullagaruno hiyyamānamhi jīvite sarīrasukhagiddhassa kuto samaṇasādhutā"ti gāthaṃ abhāsi. Tattha kāyaduṭṭhullagarunoti duṭṭhullaṃ asubhayogyatā, kāyassa duṭṭhullaṃ kāya- duṭṭhullaṃ, kāyaduṭṭhullaṃ garu sambhāvitaṃ 3- yassa so kāyaduṭṭhullagaru, anissaraṇappañño hutvā kāyaposanappasuto kāyadaḷhibahuloti attho, tassa kāyaduṭṭhullagaruno. Hiyyamānamhi jīviteti kunnadīnaṃ udakaṃ viya jīvitasaṅkhāre lahuso 4- khīyamāne. Sarīrasukhagiddhassāti paṇītāhārādīhi attano kāyassa sukhena gedhaṃ āpannassa. Kuto samaṇasādhutāti evarūpassa puggalassa samaṇabhāvena sādhutā susamaṇatā kuto kena @Footnote: 1 Ma. aññātañca vijāneyyaṃ 2 Ma. phuseyyaṃ 3 Ma. saṃkuṭitaṃ 4 Sī. bahuso Kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena santuṭṭhassa āraddhaviriyasseva samaṇasādhutāti adhippāyo. Adhimuttattheragāthāvaṇṇanā niṭṭhitā. ---------------The Pali Atthakatha in Roman Book 32 page 348-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7748 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7748 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=251 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5630 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5806 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5806 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]