ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  255. 8. Kimbilattheragāthāvaṇṇanā 1-
      abhisattova nipatatīti āyasmato kimbilattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari
tassa dhātuyo uddissa saḷalamālāhi maṇḍapākārena pūjaṃ akāsi. So tena
puññakammena tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ
buddhuppāde kapilavatthunagare sakyarājakule 2- nibbatti, kimbilotissa nāmaṃ ahosi.
So  vayappatto bhogasampattiyā sampanno viharati, tassa ñāṇaparipākaṃ disvā
saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ dassanīyaṃ itthirūpaṃ
abhinimminitvā purato dassetvā puna anukkamane yathā jarārogavipattīhi abhibhūtaṃ 3-
dissati, tathā akāsi. Taṃ disvā kimbilakumāro ativiya saṃvegaṃ pakāsento:-
           [118] "abhisattova nipatati vayo
                  rūpaṃ aññamiva tatheva santaṃ
                  tasseva sato avippavasato
                  aññasseva sarāmi attānan"ti
gāthaṃ abhāsi.
      Tattha abhisattovāti "tvaṃ sīghaṃ gaccha mā tiṭṭhā"ti devehi anusiṭṭho āṇatto
viya. "abhisaṭṭhovā"tipi 4- pāṭho, "tvaṃ lahuṃ gacchā"ti kenaci abhilāsāpito 5- viyāti
attho. Nipatatīti atipatati abhidhāvati na tiṭṭhati, 6- khaṇe khaṇe khayavayaṃ pāpuṇātīti
@Footnote: 1 cha.Ma. kimilatthera... evamuparipi  2 cha.Ma. sākiyarājakule   3 cha.Ma. abhibhūtā
@4 Ma. abhiseṭṭhovātipi  5 Ma. abhisāmakato  6 Sī. abhidhāvati tiṭṭhati, Ma. abhidhāvati
Attho. Vayoti bālyayobbanādiko sarīrassa avatthāviseso. Idha panassa 1- yobbaññaṃ
adhippetaṃ, taṃ hissa abhipatantaṃ khīyantaṃ hutvā upaṭṭhitaṃ. Rūpanti rūpasampadāti
vadati. Rūpanti pana sarīraṃ "aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca
ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī"tiādīsu 2- viya. Aññamiva tatheva santanti
idaṃ rūpaṃ yādisaṃ, 3- ayaṃ tatheva tenevākārena santaṃ vijjamānaṃ aññaṃ viya mayhaṃ
upaṭṭhātīti adhippāyo. "tadeva santan"ti ca keci paṭhanti. Tasseva satoti tasseva
me anaññassa sato samānassa. Avippavasatoti na vippasantassa, ciravippavāsena
hi sato anaññampi aññaṃ viya upaṭṭhāti idampi idha natthīti adhippāyo. Aññasseva
sarāmi attānanti imaṃ mama attabhāvaṃ aññassa sattassa viya sarāmi upadhāremi
sañjānāmīti attho. Tassevaṃ aniccataṃ manasi karontassa daḷhataro saṃvego udapādi,
so saṃvegajāto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "nibbute kakusandhamhi        brāhmaṇamhi vusīmate 5-
           gahetvā saḷalaṃ mālaṃ       maṇḍapaṃ kārayiṃ ahaṃ.
           Tāvatiṃsaṃ gato santo       labhimha byamhamuttamaṃ
           aññe devetirocāmi      puññakammassidaṃ phalaṃ.
           Divā vā yadi vā rattiṃ     caṅkamanto ṭhito cahaṃ
           channo saḷalapupphehi        puññakammassidaṃ phalaṃ.
           Imasmiṃyeva kappamhi        yaṃ buddhamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
@Footnote: 1 Sī. idha pana  2 Ma.mū. 12/306/269 mahāhatthipadopamasutta  3 Ma. tādisaṃ yādisaṃ
@4 khu.apa. 32/449/467 saḷalamaṇḍapiyattherāpadāna          5 cha.Ma. vusīmati
      Arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento
tameva gāthaṃ paccudāhāsi. Tenetaṃ imassa therassa aññābyākaraṇampi ahosi.
                    Kimbilattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 364-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8113              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8113              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5648              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5819              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5819              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]