ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page364.

255. 8. Kimbilattheragāthāvaṇṇanā 1- abhisattova nipatatīti āyasmato kimbilattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parinibbute satthari tassa dhātuyo uddissa saḷalamālāhi maṇḍapākārena pūjaṃ akāsi. So tena puññakammena tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare sakyarājakule 2- nibbatti, kimbilotissa nāmaṃ ahosi. So vayappatto bhogasampattiyā sampanno viharati, tassa ñāṇaparipākaṃ disvā saṃvegajananatthaṃ anupiyāyaṃ viharanto satthā paṭhamayobbane ṭhitaṃ dassanīyaṃ itthirūpaṃ abhinimminitvā purato dassetvā puna anukkamane yathā jarārogavipattīhi abhibhūtaṃ 3- dissati, tathā akāsi. Taṃ disvā kimbilakumāro ativiya saṃvegaṃ pakāsento:- [118] "abhisattova nipatati vayo rūpaṃ aññamiva tatheva santaṃ tasseva sato avippavasato aññasseva sarāmi attānan"ti gāthaṃ abhāsi. Tattha abhisattovāti "tvaṃ sīghaṃ gaccha mā tiṭṭhā"ti devehi anusiṭṭho āṇatto viya. "abhisaṭṭhovā"tipi 4- pāṭho, "tvaṃ lahuṃ gacchā"ti kenaci abhilāsāpito 5- viyāti attho. Nipatatīti atipatati abhidhāvati na tiṭṭhati, 6- khaṇe khaṇe khayavayaṃ pāpuṇātīti @Footnote: 1 cha.Ma. kimilatthera... evamuparipi 2 cha.Ma. sākiyarājakule 3 cha.Ma. abhibhūtā @4 Ma. abhiseṭṭhovātipi 5 Ma. abhisāmakato 6 Sī. abhidhāvati tiṭṭhati, Ma. abhidhāvati

--------------------------------------------------------------------------------------------- page365.

Attho. Vayoti bālyayobbanādiko sarīrassa avatthāviseso. Idha panassa 1- yobbaññaṃ adhippetaṃ, taṃ hissa abhipatantaṃ khīyantaṃ hutvā upaṭṭhitaṃ. Rūpanti rūpasampadāti vadati. Rūpanti pana sarīraṃ "aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī"tiādīsu 2- viya. Aññamiva tatheva santanti idaṃ rūpaṃ yādisaṃ, 3- ayaṃ tatheva tenevākārena santaṃ vijjamānaṃ aññaṃ viya mayhaṃ upaṭṭhātīti adhippāyo. "tadeva santan"ti ca keci paṭhanti. Tasseva satoti tasseva me anaññassa sato samānassa. Avippavasatoti na vippasantassa, ciravippavāsena hi sato anaññampi aññaṃ viya upaṭṭhāti idampi idha natthīti adhippāyo. Aññasseva sarāmi attānanti imaṃ mama attabhāvaṃ aññassa sattassa viya sarāmi upadhāremi sañjānāmīti attho. Tassevaṃ aniccataṃ manasi karontassa daḷhataro saṃvego udapādi, so saṃvegajāto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- "nibbute kakusandhamhi brāhmaṇamhi vusīmate 5- gahetvā saḷalaṃ mālaṃ maṇḍapaṃ kārayiṃ ahaṃ. Tāvatiṃsaṃ gato santo labhimha byamhamuttamaṃ aññe devetirocāmi puññakammassidaṃ phalaṃ. Divā vā yadi vā rattiṃ caṅkamanto ṭhito cahaṃ channo saḷalapupphehi puññakammassidaṃ phalaṃ. Imasmiṃyeva kappamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. @Footnote: 1 Sī. idha pana 2 Ma.mū. 12/306/269 mahāhatthipadopamasutta 3 Ma. tādisaṃ yādisaṃ @4 khu.apa. 32/449/467 saḷalamaṇḍapiyattherāpadāna 5 cha.Ma. vusīmati

--------------------------------------------------------------------------------------------- page366.

Arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento tameva gāthaṃ paccudāhāsi. Tenetaṃ imassa therassa aññābyākaraṇampi ahosi. Kimbilattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 364-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8113&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8113&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5648              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5819              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5819              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]