ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page378.

259. 2. Piṇḍolabhāradvājattheragāthāvaṇṇanā nayadaṃ anayenātiādikā āyasmato piṇḍolabhāradvārajattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle sīhayoniyaṃ nibbattitvā pabbataguhāyaṃ viharati. Bhagavā tassa anuggahaṃ kātuṃ gocarāya pakkantakāle sayanaguhaṃ pavisitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ gahetvā nivatto guhādvāre bhagavantaṃ disvā haṭṭhatuṭṭho jalajathalajapupphehi pūjaṃ katvā cittaṃ pasādento bhagavato ārakkhatthāya araññe vālamige apanetuṃ tīsu velāsu sīhanādaṃ nadanto buddhagatāya satiyā aṭṭhāsi. Yathā paṭhamadivasaṃ, evaṃ sattāhaṃ pūjesi. Bhagavā sattāhaccayena nirodhā vuṭṭhahitvā "vattissati imassa ettako upanissayo"ti tassa passantasseva ākāsaṃ pakkhanditvā vihārameva gato. Sīho pālileyyakahatthī viya buddhaviyogadukkhaṃ adhivāsetuṃ asakkonto kālaṃ katvā haṃsavatīnagare mahābhogakule nibbattitvā vayappatto nagaravāsīhi saddhiṃ vihāraṃ gato dhammadesanaṃ sutvā sattāhaṃ mahādānaṃ pavattetvā yāvajīvaṃ puññāni katvā aparāparaṃ devamanussesu saṃsaranto amhākaṃ bhagavato kāle kosambiyaṃ rañño 1- udenassa 2- purohitaputto hutvā nibbatti bhāradvājo nāma nāmena. 3- So vayappatto tayo vede uggahetvā pañca māṇavakasatāni mante vācento mahagghasabhāvena ananurūpācārattā 4- tehi pariccajjanto rājagahaṃ gantvā bhagavato bhikkhusaṃghassa ca lābhasakkāraṃ disvā sāsane pabbajitvā bhojane amattaññū hutvā vicaranto satthārā upāyena mattaññutāya patiṭṭhāpito vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :- @Footnote: 1 Sī. kosambiyarañño 2 cha.Ma. utenassa 3 Sī.,i. nibbatti, tassa bhāradvājoti @nāmaṃ ahosi 4 Sī. durūpacārattā 5 khu.apa. 33/90/137 piyālaphaladāyakattherāpadān(syā)

--------------------------------------------------------------------------------------------- page379.

"migaluddo 1- pure āsiṃ vivane 2- vicaraṃ tadā addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ puññakkhettassa vīrassa pasanno sehi pāṇibhi. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā "bhagavato sammukhā yaṃ sāvakehi pattabbaṃ, taṃ mayā pattan"ti, bhikkhusaṃghe ca "yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū"ti sīhanādaṃ nadi. Tena taṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sīhanādikānaṃ yadidaṃ piṇḍolabhāradvājo"ti 3- etadagge ṭhapesi. So ekadivasaṃ attano santikaṃ upagataṃ gihikāle sahāyabhūtaṃ macchariṃ micchādiṭṭhibrāhmaṇaṃ anukampamāno tassa dānakathaṃ kathetvā tena ca "ayaṃ mama dhanaṃ vināsetukāmo"ti bhakuṭiṃ katvāpi "tuyhaṃ ekabhattaṃ demī"ti vutte "taṃ saṃghassa dehi mā mayhan"ti saṃghassa pariṇāmesi. Puna brāhmaṇena "ayaṃ maṃ bahūnaṃ dāpetukāmo"ti appaccaye pakāsite dutiyadivasaṃ dhammasenāpatinā saṃghagatāya dakkhiṇāya mahapphalabhāvappakāsanena taṃ pasādetvā "ayaṃ brāhmaṇo `āhāragedhena maṃ dāne niyojesī'ti maññati, āhārassa mayā sabbaso pariññātabhāvaṃ na jānāti, handa naṃ jānāpemī"ti [123] "nayidaṃ anayena jīvitaṃ nāhāro hadayassa santiko āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ. @Footnote: 1 pāli. migaluddho 2 cha.Ma. vipine, Sī. pavane 3 aṅ.ekaka. 20/195/23 @ etadaggavagga: paṭhamavagga

--------------------------------------------------------------------------------------------- page380.

[124] "paṅkoti hi naṃ avedayuṃ 1- yāyaṃ vandanapūjanā kulesu sukhumaṃ sallaṃ durubbahaṃ sakkāro kāpurisena dujjaho"ti gāthādvayaṃ abhāsi. Tattha nayidaṃ anayena jīvitanti idaṃ mama jīvitaṃ 2- anayena aññāyena veḷudānapupphadānādianesanāya na hoti jīvitanikantiyā abhāvato. Nāhāro hadayassa santikoti āhāro ca āhariyamāno maggaphalañāṇaṃ viya hadayassa cittassa santikaro na hoti, kevalaṃ pana sajjukaṃ khudāpaṭighātamattaṃ karotīti adhippāyo. Athavā nāhāro hadayassa santikoti āhāro rasataṇhāvatthu me hadayassa santiko āsatto na hoti rasataṇhāyaeva abhāvato. "santike"tipi paṭhanti. So hi 3- āhāragiddho lābhasakkārappasuto vicarati, tassa āhāro hadayassa santike nāma 4- abhiṇhaṃ manasikātabbato. Yo pana pariññātāhāro, so tattha pahīnacchandarāgo, na tassāhāro hadayassa santike nāma "kathaṃ nu kho labheyyan"tiādimanasikaraṇasseva abhāvato. Yadi hi jīvitanikanti āhārarasataṇhā ca natthi, atha kasmā piṇḍāya carasīti anuyogaṃ manasi katvā āha "āhāraṭṭhitiko samussayo, iti disvāna carāmi esanan"ti. Āhāro bhojanaṃ ṭhiti ṭhānaṃ paccayo etassāti āhāraṭṭhitiko. "āhāra- paṭibaddhavuttiko samussayo kāyo"iti disvāna evaṃ ñatvā imamatthaṃ buddhiyaṃ ṭhapetvā carāmi esanaṃ, bhikkhāpariyesanaṃ karomīti attho. Paccayanimittaṃ kulāni upasaṅkamanto tattha vandanapūjanāhi lābhasakkārehi ca bajjhatīti evaṃ mādisesu na cintetabbanti dassento "paṅko"ti gāthaṃ abhāsi. Tassattho:- yā ayaṃ paccayanimittaṃ upagatānaṃ pabbajitānaṃ kulesu gehavāsīsu pavattissati guṇasambhāvanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malīnabhāvakaraṇena ca paṅko kaddamoti buddhādayo avedayuṃ abbhaññāsuṃ pavedesuṃ @Footnote: 1 pāli. pavedayuṃ (mahācuḷa.) 2 Sī.,i. jīvitaṃ jīvikā 3 Sī.,i. gihī, cha.Ma. yohi @4 Sī. santiko nāma

--------------------------------------------------------------------------------------------- page381.

Vā, tasmā sā sappurisānaṃ bandhāya na hoti 1- sakkārāsāya pageva pahīnattā. Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tatoeva tena sakkāro kāpurisena dujjaho durubbaheyyo tassa pahānapaṭipattiyā 2- appaṭipajjanato, sakkārāsāpahānena pahīno 3- hotīti. 2- Taṃ sutvā brāhmaṇo there abhippasanno ahosi. Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 378-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8414&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8414&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5682              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5852              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5852              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]