ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    260. 3. Valliyattheragāthāvaṇṇanā
      makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva
karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ
disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa
sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā
nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto
indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. tasmā sā āsā sappurisānaṃ buddhādīnaṃ na hoti
@2-2 Sī. paṭipajjanato sakkārāsā pahānena pahīṇā hotīti
@3 Ma. na hīno   4 khu.apa. 33/89/136 naḷakuṭikadāyakattherāpadāna (syā)
          "himavantassāvidūre           hāriko 1- nāma pabbato
           sayambhū nārado nāma         rukkhamūle vasī tadā.
           Naḷāgāraṃ karitvāna          tiṇena chādayiṃ ahaṃ
           caṅkamaṃ sodhayitvāna          sayambhussa adāsahaṃ.
           Tena kammena sukatena        cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
           Tattha me sukataṃ byamhaṃ        naḷakuṭikanimmitaṃ
           saṭṭhiyojanamubbedhaṃ           tiṃsayojanavitthataṃ.
           Catuddasesu kappesu          devaloke ramiṃ ahaṃ
           ekasattatikkhattuñca          devarajjamakārayiṃ.
           Catuttiṃsatikkhattuñca           cakkavattī ahosahaṃ
           padesarajjaṃ vipulaṃ            gaṇanāto asaṅkhiyaṃ.
           Dhammapāsādamāruyha          sabbākāravarūpamaṃ 2-
           yadicchakāhaṃ vihare           sakyaputtassa sāsane.
           Ekatiṃse ito kappe        yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          naḷakuṭiyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā puthujjanakāle attano  cittassa rūpādiārammaṇesu
yathākāmappavattiyā, 3- idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ
byākaronto:-
    [125] "makkaṭo pañcadvārāyaṃ        kuṭikāyaṃ pasakkiya
           dvārena anupariyeti         ghaṭṭayanto muhuṃ muhuṃ.
@Footnote: 1 cha.Ma. hārito   2 pāli. suññāgāravarūpagaṃ, Ma. sabbākāravarūpagaṃ
@3 Sī.,i. yathākāmappavattatāya
     [126] Tiṭṭha makkaṭa mā dhāvi        na hi te taṃ yathā pure
           niggahitosi paññāya          neva dūraṃ gamissasī"ti
gāthādvayaṃ abhāsi.
      Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā
aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo 1- viya tena tena
cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa
2- samādānavasena niccalaṃ ṭhātuṃ appadānena 3- abhikkhaṇaṃ ghaṭṭayanto cālento
tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha
vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha makkaṭa mā dhāvi tvaṃ  cittamakkaṭa
idāni tiṭṭha mā dhāvi, ito 4- paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi
te taṃ yathā pure yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvāra-
bhāvato, kiñca 5- niggahitosi paññāya sayañca idāni maggapaññāya kilesābhi-
saṅkhārasaṅkhātānaṃ pādānaṃ 6- chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ
gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ-
eva 7- te gamananti dasseti. "neto dūran"tipi pāṭho, soevattho.
                    Valliyattheragāthāvaṇṇanā niṭṭhitā.
                         -------------



             The Pali Atthakatha in Roman Book 32 page 381-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8489              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8489              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5690              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5857              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]