ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    260. 3. Valliyattheragāthāvaṇṇanā
      makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva
karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ
disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa
sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā
nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto
indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. tasmā sā āsā sappurisānaṃ buddhādīnaṃ na hoti
@2-2 Sī. paṭipajjanato sakkārāsā pahānena pahīṇā hotīti
@3 Ma. na hīno   4 khu.apa. 33/89/136 naḷakuṭikadāyakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page382.

"himavantassāvidūre hāriko 1- nāma pabbato sayambhū nārado nāma rukkhamūle vasī tadā. Naḷāgāraṃ karitvāna tiṇena chādayiṃ ahaṃ caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Tattha me sukataṃ byamhaṃ naḷakuṭikanimmitaṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. Catuddasesu kappesu devaloke ramiṃ ahaṃ ekasattatikkhattuñca devarajjamakārayiṃ. Catuttiṃsatikkhattuñca cakkavattī ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Dhammapāsādamāruyha sabbākāravarūpamaṃ 2- yadicchakāhaṃ vihare sakyaputtassa sāsane. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi naḷakuṭiyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā puthujjanakāle attano cittassa rūpādiārammaṇesu yathākāmappavattiyā, 3- idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ byākaronto:- [125] "makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya dvārena anupariyeti ghaṭṭayanto muhuṃ muhuṃ. @Footnote: 1 cha.Ma. hārito 2 pāli. suññāgāravarūpagaṃ, Ma. sabbākāravarūpagaṃ @3 Sī.,i. yathākāmappavattatāya

--------------------------------------------------------------------------------------------- page383.

[126] Tiṭṭha makkaṭa mā dhāvi na hi te taṃ yathā pure niggahitosi paññāya neva dūraṃ gamissasī"ti gāthādvayaṃ abhāsi. Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo 1- viya tena tena cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa 2- samādānavasena niccalaṃ ṭhātuṃ appadānena 3- abhikkhaṇaṃ ghaṭṭayanto cālento tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha makkaṭa mā dhāvi tvaṃ cittamakkaṭa idāni tiṭṭha mā dhāvi, ito 4- paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi te taṃ yathā pure yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvāra- bhāvato, kiñca 5- niggahitosi paññāya sayañca idāni maggapaññāya kilesābhi- saṅkhārasaṅkhātānaṃ pādānaṃ 6- chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ- eva 7- te gamananti dasseti. "neto dūran"tipi pāṭho, soevattho. Valliyattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 381-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8489&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8489&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5690              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5857              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]