ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   261. 4 Gaṅgātīriyattheragāthāvaṇṇanā
      tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā
uppatti?
@Footnote: 1 Sī.,i. phalūpago makkaṭo  2 Ma. cittasantānaṃ  3 Sī.,i. appahonto  4 Ma. itova
@5 Sī.,i. kiñci          6 Sī.,i. hi upādānānaṃ     7 Sī. yāvacarimakacittā

--------------------------------------------------------------------------------------------- page384.

Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane abhippasanno hutvā bhikkhusaṃghassa pānīyamadāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhup- pāde sāvatthiyaṃ aññatarassa gahapatissa putto hutvā nibbatti, "datto"tissa nāmaṃ ahosi. So vayappatto gharāvāsaṃ vasanto agamanīyaṭṭhānabhāvaṃ ajānitvā vītikkamaṃ katvā puna agamanīyaṭṭhānabhāvaṃ ñatvā saṃvegajāto pabbajitvā taṃ kammaṃ jigucchitvā lūkhapaṭipattiṃ anutiṭṭhanto paṃsukūlacīvaraṃ chavasittasadisaṃ mattikāpattañca gahetvā gaṅgātīre tīhi tālapattehi kuṭikaṃ katvā vihāsi, tenevassa gaṅgātīriyoti samaññā ahosi. So "arahattaṃ appatvā na kenaci sallapissāmī"ti cittaṃ adhiṭṭhāya paṭhamaṃ saṃvaccharaṃ tuṇhībhūto vacībhedaṃ akarontova vihāsi. Dutiye saṃvacchare gocaragāme aññatarāya itthiyā "mūgo nu kho no"ti vīmaṃsitukāmāya patte khīraṃ āsiñcantiyā hatthavikāre katepi okirite "alaṃ bhaginī"ti vācaṃ nicchari. 1- Tatiye pana saṃvacchare antaravasseva ghaṭayanto vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "padumuttarabuddhassa bhikkhusaṃghe anuttare pasannacitto sumano pānīghaṭamapūrayiṃ. Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ yadā pānīyamicchāmi khippaṃ nibbattate mama. Satasahasse ito 3- kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi dakadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahā pana hutvā attano pubbabhāgapaṭipattiyā vibhāvanamukhena aññaṃ byākaronto:- @Footnote: 1 Sī. vācā nicchāritā 2 khu.apa. 33/87/131 udakadāyakattherāpadāna (syā) @3 cha.Ma. satasahassito

--------------------------------------------------------------------------------------------- page385.

[127] "tiṇṇaṃ me tālapattānaṃ gaṅgātīre kuṭī katā chavasittova me patto paṃsukūlañca cīvaraṃ. [128] Dvinnaṃ antaravassānaṃ ekavācā 1- me bhāsitā tatiye antaravassamhi tamokkhandho 2- padālito"ti gāthādvayaṃ abhāsi. Tattha tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katāti tālarukkhato patitehi tīhi tālapaṇṇehi mayhaṃ vassanapariharaṇatthaṃ 3- gaṅgāya nadiyā tīre kuṭikā katā. Tena attano senāsanasantosaṃ dasseti. Vuttaṃ hi dhammasenāpatinā:- "pallaṅkena nisinnassa jaṇṇuke nābhivassati 4- alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 5- "tālapattīnan"tipi pāṭho, soevattho. Chavasittova me pattoti mayhaṃ patto chavasittasadiso, matānaṃ khīrasecanakuṇḍasadisoti 6- attho. Paṃsukūlañca cīvaranti cīvarañca me antarāmaggasusānādīsu 7- chaḍḍitānantakehi 8- kataṃ paṃsukūlaṃ. Padadvayena parikkhāra- santosaṃ dasseti. Dvinnaṃ antaravassānanti dvīsu antaravassesu, pabbajitato arahattamappatta- saṃvaccharesu. Ekavācā me bhāsitāti ekā "alaṃ bhaginī"ti khīrapaṭikkhepavācāeva mayā vuttā, añño tattha vacībhedo nāhosi. Tena ukkaṃsagataṃ kāyavacīsaṃyamaṃ dasseti. Tatiye antaravassamhīti tatiyassa saṃvaccharassa abbhantare, tasmiṃ aparipuṇṇeyeva. Tamokkhandho padālitoti aggamaggena tamokkhandho bhinno, avijjānusayo @Footnote: 1 cha.Ma. ekā vācā 2 cha.Ma. tamokhandho 3 Sī. vassānaṃ pariharaṇatthaṃ @4 Sī.,i.,Ma. nātivassati 5 khu.thera. 26/985/395 sārīputtattheragāthā, @milinada. 1/348 gadrabhaṅgapañha (parivattitapotthaka) 6 i....kuṇḍisadiso @7 cha.Ma. antaramagga... 8 cha.Ma. chaḍḍitanantakehi

--------------------------------------------------------------------------------------------- page386.

Samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati. Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 383-386. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8546&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8546&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5695              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5862              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5862              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]