ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   263. 6. Meḷajinattheragāthāvaṇṇanā
      yadāhaṃ dhammamassosintiādikā āyasmato meḷajinattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule
nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto
disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā
satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā
tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne  1- :-
          "sahassaraṃsī bhagavā           sayambhū aparājito
           vivekā vuṭṭhahitvāna        gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā        upagacchiṃ narāsabhaṃ
           pasannacitto sumano         avaṭaṃ adadiṃ phalaṃ.
           Catunnavute ito 2- kappe   yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aparabhāge bhikkhūhi "āvuso kiṃ tayā uttarimanussadhammo
adhigato"ti puṭṭho sīhanādaṃ nadanto:-
@Footnote: 1 khu.apa. 33/94/145 avaṭaphaliyattherāpadāna (syā)     2 cha.Ma. catunnavutito
    [131] "yadāhaṃ dhammamassosiṃ         bhāsamānassa satthuno
           na kaṅkhamabhijānāmi          sabbaññū aparājite.
   [132]   Satthavāhe mahāvīre        sārathīnaṃ varuttame
           magge paṭipadāyaṃ vā        kaṅkhā mayhaṃ na vijjatī"ti
gāthādvayaṃ abhāsi.
      Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ.
Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena
satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū.
Kutocipi parājitābhāvena 1- aparājite. 2- Veneyyasattānaṃ saṃsārakantārato nibbānaṃ
paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti:- yato pabhūti ahaṃ satthuno dhammaṃ
desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato
paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū 3-
anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi 4- aparājitattā sadevake
loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito
vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisa-
dammānaṃ saraṇato accantikena damathena 5- damanato sārathīnaṃ pavarabhūte uttame sammā-
sambuddhe, "buddho nu kho, no nu kho"ti kaṅkhaṃ nābhijānāmi aparapaccaya-
bhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya
"niyyāniko nu kho, na nu kho"ti kaṅkhā vicikicchā na vijjati natthīti. Ettha
ca ariyadhamme saṃsayābhāvakathanena ariyasaṃghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ
tattha patiṭaṭhatāya 6- anaññathābhāvatoti.
                   Meḷajinattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī., Ma. aparājita....     2 i., Ma. aparājito      3 i. sabbaññu
@4 Sī., i. tehipi           5 Sī., i. damanena        6 cha.Ma. patiṭṭhitassa



             The Pali Atthakatha in Roman Book 32 page 389-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8662              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8662              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=263              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5707              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5873              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]