![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
263. 6. Meḷajinattheragāthāvaṇṇanā yadāhaṃ dhammamassosintiādikā āyasmato meḷajinattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ khattiyakule nibbattitvā meḷajinoti laddhanāmo vijjāsippesu nipphattiṃ gato paṇḍito byatto disāsu pākaṭo ahosi. So bhagavati bārāṇasiyaṃ isipatane viharante vihāraṃ gantvā satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :- "sahassaraṃsī bhagavā sayambhū aparājito vivekā vuṭṭhahitvāna gocarāyābhinikkhami. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ pasannacitto sumano avaṭaṃ adadiṃ phalaṃ. Catunnavute ito 2- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aparabhāge bhikkhūhi "āvuso kiṃ tayā uttarimanussadhammo adhigato"ti puṭṭho sīhanādaṃ nadanto:- @Footnote: 1 khu.apa. 33/94/145 avaṭaphaliyattherāpadāna (syā) 2 cha.Ma. catunnavutito [131] "yadāhaṃ dhammamassosiṃ bhāsamānassa satthuno na kaṅkhamabhijānāmi sabbaññū aparājite. [132] Satthavāhe mahāvīre sārathīnaṃ varuttame magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatī"ti gāthādvayaṃ abhāsi. Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ. Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū. Kutocipi parājitābhāvena 1- aparājite. 2- Veneyyasattānaṃ saṃsārakantārato nibbānaṃ paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti:- yato pabhūti ahaṃ satthuno dhammaṃ desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū 3- anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi 4- aparājitattā sadevake loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisa- dammānaṃ saraṇato accantikena damathena 5- damanato sārathīnaṃ pavarabhūte uttame sammā- sambuddhe, "buddho nu kho, no nu kho"ti kaṅkhaṃ nābhijānāmi aparapaccaya- bhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya "niyyāniko nu kho, na nu kho"ti kaṅkhā vicikicchā na vijjati natthīti. Ettha ca ariyadhamme saṃsayābhāvakathanena ariyasaṃghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ tattha patiṭaṭhatāya 6- anaññathābhāvatoti. Meḷajinattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī., Ma. aparājita.... 2 i., Ma. aparājito 3 i. sabbaññu @4 Sī., i. tehipi 5 Sī., i. damanena 6 cha.Ma. patiṭṭhitassaThe Pali Atthakatha in Roman Book 32 page 389-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8662 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8662 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=263 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5707 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5873 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5873 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]