ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    264. 7. Rādhattheragāthāvaṇṇanā
      yathā agāraṃ ducchannantiādikā āyasmato rādhattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patto vihāraṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisinno satthārā ekaṃ bhikkhuṃ paṭibhāṇeyyakānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayaṃ
taṃ ṭhānantaraṃ patthetvā mahādānaṃ pavattesi. Satthu uḷārañca pūjaṃ akāsi. So
evaṃ katapaṇidhāno tato cuto tattha tattha bhave puññāni upacinanto vipassissa
bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya
gacchantaṃ disvā pasannamānaso madhurāni ambaphalāni adāsi. So tena puññakammena
devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto amhākaṃ
bhagavato kāle rājagahe brāhmaṇakule nibbattitvā rādhoti laddhanāmo vayappatto
hutvā gharāvāsaṃ vasanto mahallakakāle puttadārehi apasādito "kiṃ me gharāvāsena,
pabbajissāmī"ti vihāraṃ gantvā there bhikkhū upasaṅkamitvā pabbajjaṃ yācitvā
tehi "ayaṃ brāhmaṇo jiṇṇo na sakkoti vattapaṭivattaṃ pūretun"ti paṭikkhitto
satthu santikaṃ gantvā attano ajjhāsayaṃ pavedetvā satthārā upanissayasampattiṃ
oloketvā āṇattena dhammasenāpatinā pabbājito vipassanaṃ paṭṭhapetvā na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ           pādaphalaṃ adāsahaṃ. 2-
           Ekanavutito kappe         yaṃ phalaṃ adadiṃ tadā
@Footnote: 1 khu.apa. 33/95/146 cāphaliyattherāpadāna (syā)    2 pāli. cāraphalamadāsahaṃ
           Duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthudhammadesanā-
paṭibhāṇassa paccayabhūtānaṃ paṭibhāṇajānanakānaṃ 1- aggo jāto. Therassa hi diṭṭhi-
samudācārañca āgamma dasabalassa navanavā 2- dhammadesanā paṭibhāti. Tenāha bhagavā
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhāṇeyyakānaṃ yadidaṃ rādho"ti. 3- So
ekadivasaṃ "ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ 4- natthī"ti
bhāvanaṃ thomento:-
     [133] 5- "yathā agāraṃ ducchannaṃ    vuṭṭhi samativijjhati
           evaṃ abhāvitaṃ cittaṃ         rāgo samativijjhati.
     [134] Yathā agāraṃ succhannaṃ        vuṭṭhi na samativijjhati
           evaṃ subhāvitaṃ cittaṃ         rāgo na samativijjhatī"ti
gāthādvayamāha. 5-
      Tattha agāranti yaṃ kiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ.
Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya
rahitattā abhāvitaṃ cittaṃ. 6- Rāgo samativijjhatīti na kevalaṃ rāgova, dosamoha-
mānādayopi 7- sabbakilesā tathārūpaṃ cittaṃ abhivijjhantiyeva. 8- Subhāvitanti samatha-
vipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya
rāgādayo kilesā ativijjhituṃ na sakkontīti.
                     Rādhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. paṭibhānakānaṃ  2 Sī.,i. na taṃ vinā  3 aṅ.ekaka. 20/233/25 etadaggavagga:
@ catutthavagga  4 Sī. sahitaṃ, Ma. patitaṃ  5-5 cha.Ma. "yathā agāran"tiādinā gāthādvayamāha
@6 i. cittampi   7 Sī.,Ma. ...mohādayopi   8 cha.Ma. ativijjhantiyeva



             The Pali Atthakatha in Roman Book 32 page 391-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8707              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8707              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=264              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5713              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5878              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]