ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    267. 10. Vasabhattheragāthāvaṇṇanā
      pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjā-
sippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma 4- pabbate
assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānu-
sāsaniyo dento 5- ekadivasaṃ evaṃ cintesi "ahaṃ kho dāni imehi tāpasehi sakkato
garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke 6-
yadidaṃ agaruvāso"ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ
cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā "yannūnāhaṃ purimabuddhe uddissa
pulinacetiyaṃ katvā pūjaṃ kareyyan"ti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ
@Footnote: 1 Sī., i. aggamagguppattito     2 Sī., i. vasaṃ    3 Sī. animittāeva
@4 Sī. samagga nāma             5 i. niyojento  6 i. loko
Suvaṇṇamayaṃ māpetvā suvaṇṇamayādīhi tisahassamattehi 1- pupphehi devasikaṃ pūjaṃ
karonto yāvatāyukaṃ puññāni katvā aparihīnajjhāno kālaṃ katvā brahmaloke
nibbatto. Tatthapi yāvatāyukaṃ ṭhatvā tato cuto tāvatiṃse 2- nibbattitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule
nibbattitvā vasabhoti laddhanāmo vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā
paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre           samaggo 4- nāma pabbato
           assamo sukato mayhaṃ         paṇṇasālā sumāpitā.
           Nārado nāma nāmena        jaṭilo uggatāpano
           catuddasasahassāni            sissā paricaranti maṃ.
           Paṭisallīnako santo          evaṃ cintesahaṃ tadā
           mahājanā maṃ pūjenti 5-      nāhaṃ pūjemi kiñcanaṃ. 6-
           Na me ovādako atthi       vattā koci na vijjati
           anācariyupajjhāyo           vane vāsaṃ upemahaṃ.
           Upāsamāno yamakaṃ 7-        garucittaṃ upaṭṭhahe 8-
           so me ācariyo natthi       vanavāso niratthako.
           Āyāgaṃ me gavesiyaṃ 9-      garubhāvaniyaṃ tathā
           sāvassayo vasissāmi         na koci garahissati.
           Uttānakūlā nadikā          supatitthā manoramā
           saṃsuddhapulinākiṇṇā           avidūre mamassamaṃ.
           Nadiṃ amarikaṃ 10- nāma        upagantvānahaṃ tadā
           saṅkaḍḍhitvāna 11- pulinaṃ      akaṃ pulinacetiyaṃ.
@Footnote: 1 i.,Ma. tiṃsasahassamattehi      2 i. tāvatiṃsesu  3 khu.apa. 33/88/132
@  pulinathūpiyattherāpadāna (syā)  4 pāli. yamako   5 cha.Ma. sabbo jano maṃ pūjeti
@6 Sī. kaṃcana  7 cha.Ma. yamahaṃ     8 Sī.upaṭṭhape    9 cha.Ma. gavesissaṃ
@10 Sī. apadikaṃ, Ma. amarikaṃ     11 cha.Ma. saṃvaḍḍhayitvā
           Ye te ahesuṃ sambuddhā      bhavantakaraṇā munī
           tesaṃ etādiso thūpo        taṃ nimittaṃ karomahaṃ.
           Karitvā pulinaṃ thūpaṃ           sovaṇṇaṃ māpayiṃ ahaṃ.
           Soṇṇakiṅkaṇipupphāni          sahasse tīṇi pūjayiṃ.
           Sāyapātaṃ namassāmi          pītijāto 1- katañjalī
           sammukhā viya sambuddhaṃ         vandiṃ pulinacetiyaṃ.
           Yadā kilesā jāyanti        vitakkā gehanissitā
           sarāmi sukataṃ thūpaṃ            paccavekkhāmi tāvade.
           Upanissāya vihariṃ 2-         satthavāhaṃ vināyakaṃ
           kilese saṃvareyyāsi 3-      na yuttaṃ tava mārisa.
           Saha āvajjite thūpe         gāravaṃ hoti me tadā
           kuvitakke vinodesiṃ          nāgo tuttaṭṭito yathā.
           Evaṃ viharamānaṃ maṃ           maccurājābhimaddatha
           tattha kālaṅkato santo       brahmalokamagacchahaṃ.
           Yāvatāyuṃ vasitvāna          tidive upapajjahaṃ
           asītikkhattuṃ devindo         devarajjamakārayiṃ.
           Satānaṃ tīṇikkhattuñca          cakkavattī ahosahaṃ.
           Padesarajjaṃ vipulaṃ            gaṇanāto asaṅkhiyaṃ.
           Soṇṇakiṅkaṇipupphānaṃ          vipākaṃ anubhomahaṃ
           bāvīsatisahassāni 4-         parivārenti maṃ bhave.
           Thūpassa pariciṇṇattā          rajojallaṃ na limpati
           gatte sedā na muccanti      suppabhāso bhavāmahaṃ.
           Aho me sukato thūpo        sudiṭṭhāmarikā nadī 5-
@Footnote: 1 cha.Ma. vedajāto      2 cha.Ma. viharaṃ    3 cha.Ma. saṃvaseyyāsi
@4 cha.Ma. dhātīsatasahassāni  5 Sī. parikhānadī
           Thūpaṃ katvāna pulinaṃ           pattomhi acalaṃ padaṃ.
           Kusalaṃ kattukāmena           jantunā sāragāhinā
           natthi khettaṃ akhettaṃ vā      paṭipattīva sārakā. 1-
           Yathāpi balavā poso         aṇṇavaṃ taritussaho 2-
           parittaṃ kaṭṭhamādāya          pakkhandeyya mahāsaraṃ.
           Imāhaṃ kaṭṭhaṃ nissāya         tarissāmi mahodadhiṃ
           ussāhena vīriyena          tareyya udadhiṃ naro.
           Tatheva me kataṃ kammaṃ         parittaṃ thokakañca yaṃ 3-
           taṃ kammaṃ upanissāya          saṃsāraṃ samatikkamiṃ.
           Pacchime bhave sampatte       sukkamūlena codito
           sāvatthiyaṃ pure 4- jāto     mahāsāle suaḍḍhake.
           Saddhā 5- mātāpitā mayhaṃ    buddhassa saraṇaṃ gatā
           ubho diṭṭhasutā 6- ete     anuvattanti sāsanaṃ.
           Bodhipapaṭikaṃ gayha            soṇṇathūpamakārayuṃ
           sāyapātaṃ namassanti          sakyaputtassa sammukhā.
           Uposathamhi divase           soṇṇathūpaṃ vinīharuṃ
           buddhassa vaṇṇaṃ kittentā      tiyāmaṃ vītināmayuṃ.
           Samā 7- disvānahaṃ thūpaṃ       sariṃ pulinacetiyaṃ
           ekāsane nisīditvā         arahattamapāpuṇiṃ.
           Gavesamāno taṃ dhīraṃ          dhammasenāpatiddasaṃ
           agārā nikkhamitvāna         pabbajiṃ tassa santike.
           Jātiyā sattavassena         arahattamapāpuṇiṃ
           upasampādayī buddho          guṇamaññāya cakkhumā.
@Footnote: 1 cha.Ma. sādhakā   2 cha.Ma. taritussahe   3 Sī. taṃ   4 Sī. kule
@5 Sī. sabbe      6 cha.Ma. diṭṭhapadā    7 cha.Ma. saha
           Dārakeneva santena        kiriyaṃ niṭṭhitaṃ mayā 1-
           kataṃ me karaṇīyajja          sakyaputtassa sāsane.
           Sabbaverabhayātīto          sabbasaṅgātigo isi
           sāvako te mahāvīra        soṇṇathūpassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā dāyakānuggahaṃ karonto tehi upanīte paccaye na
paṭikkhipati, yathāladdheyeva paribhuñjati. Taṃ puthujjanā "ayaṃ kāyadaḷhibahulo arakkhita-
citto"ti maññamānā avamaññanti. Thero taṃ agaṇentova viharati. Tassa pana
avidūre aññataro kuhakabhikkhu pāpiccho samāno appiccho viya santuṭṭho viya
attānaṃ dassento lokaṃ vañcento viharati. Mahājano taṃ arahantaṃ viya sambhāveti.
Athassa sakko devānamindo taṃ pavattiṃ ñatvā theraṃ upasaṅkamitvā "bhante kiṃ
nāma kuhako karotī"ti pucchi. Thero pāpicchaṃ garahanto:-
    [139] "pubbe hanati attānaṃ        pacchā hanati so pare
           suhataṃ hanti attānaṃ         vītaṃseneva pakkhimā.
    [140]  Na brāhmaṇo bahivaṇṇo      antovaṇṇo hi brāhmaṇo
           yasmiṃ pāpāni kammāni       sa ve kaṇho sujampatī"ti
gāthādvayamāha.
      Tattha pubbe hanati attānanti kuhakapuggalo attano kuhakavuttiyā lokaṃ
vañcento pāpicchatādīhi pāpadhammehi paṭhamameva attānaṃ hanati, attano kusala-
koṭṭhāsaṃ vināseti. Pacchā hanati so pareti so kuhako paṭhamaṃ tāva vuttanayena
attānaṃ hantvā pacchā pare yehi "ayaṃ bhikkhu pesalo ariyo"ti vā sambhāventehi
kārā katā, te hanati tesaṃ kārāni attani katāni amahapphalāni katvā
@Footnote: 1 Sī. kariyā niṭṭhitā mayā
Paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti
dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ
katvā hanti vināseti, yathā kiṃ? vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo,
tena. 1- Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā
hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā 2-, samparāyaṃ pana
duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ 3- sakkoti, evaṃ
kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññu-
garahādīhi, paralokepi duggatiparikkilesehi, na pana te 4- paccayadāyake apāyadukkhaṃ
pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto,
na nipphalabhāvakaraṇena. 5- Vuttaṃ hetaṃ bhagavatā "dussīlassa manussabhūtassa dānaṃ datvā
sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā"ti. 6- Tenāha "suhataṃ hanti attānan"ti.
      Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantara-
suddhiyāeva pana suddhā hontīti dassento "na brāhmaṇo"ti dutiyaṃ gāthamāha.
Tassattho:- iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampatti-
attho hi idha vaṇṇasaddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti
"bāhitapāpo brāhmaṇo"ti katvā. Tasmā "yasmiṃ pāpāni lāmakāni kammāni
saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo"ti sujampati devānaminda jānāhi.
Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā "dhamme vattāhī"ti ovaditvā sakaṭṭhānameva
gato.
                     Vasabhattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. vītaṃsoti pakkhi, sakuṇo, tena    2 Ma. ...sārajja....    3 Ma. paccahantuṃ
@4 Sī. parikilesehi pana te          5 i.,Ma. ...kāraṇeneva
@6 Ma.upari. 14/379/324 dakkhiṇāvibhaṅgasatta



             The Pali Atthakatha in Roman Book 32 page 397-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8847              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8847              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5731              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5893              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]