ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    267. 10. Vasabhattheragāthāvaṇṇanā
      pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjā-
sippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma 4- pabbate
assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānu-
sāsaniyo dento 5- ekadivasaṃ evaṃ cintesi "ahaṃ kho dāni imehi tāpasehi sakkato
garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke 6-
yadidaṃ agaruvāso"ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ
cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā "yannūnāhaṃ purimabuddhe uddissa
pulinacetiyaṃ katvā pūjaṃ kareyyan"ti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ
@Footnote: 1 Sī., i. aggamagguppattito     2 Sī., i. vasaṃ    3 Sī. animittāeva
@4 Sī. samagga nāma             5 i. niyojento  6 i. loko

--------------------------------------------------------------------------------------------- page398.

Suvaṇṇamayaṃ māpetvā suvaṇṇamayādīhi tisahassamattehi 1- pupphehi devasikaṃ pūjaṃ karonto yāvatāyukaṃ puññāni katvā aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto. Tatthapi yāvatāyukaṃ ṭhatvā tato cuto tāvatiṃse 2- nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vasabhoti laddhanāmo vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "himavantassāvidūre samaggo 4- nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. Nārado nāma nāmena jaṭilo uggatāpano catuddasasahassāni sissā paricaranti maṃ. Paṭisallīnako santo evaṃ cintesahaṃ tadā mahājanā maṃ pūjenti 5- nāhaṃ pūjemi kiñcanaṃ. 6- Na me ovādako atthi vattā koci na vijjati anācariyupajjhāyo vane vāsaṃ upemahaṃ. Upāsamāno yamakaṃ 7- garucittaṃ upaṭṭhahe 8- so me ācariyo natthi vanavāso niratthako. Āyāgaṃ me gavesiyaṃ 9- garubhāvaniyaṃ tathā sāvassayo vasissāmi na koci garahissati. Uttānakūlā nadikā supatitthā manoramā saṃsuddhapulinākiṇṇā avidūre mamassamaṃ. Nadiṃ amarikaṃ 10- nāma upagantvānahaṃ tadā saṅkaḍḍhitvāna 11- pulinaṃ akaṃ pulinacetiyaṃ. @Footnote: 1 i.,Ma. tiṃsasahassamattehi 2 i. tāvatiṃsesu 3 khu.apa. 33/88/132 @ pulinathūpiyattherāpadāna (syā) 4 pāli. yamako 5 cha.Ma. sabbo jano maṃ pūjeti @6 Sī. kaṃcana 7 cha.Ma. yamahaṃ 8 Sī.upaṭṭhape 9 cha.Ma. gavesissaṃ @10 Sī. apadikaṃ, Ma. amarikaṃ 11 cha.Ma. saṃvaḍḍhayitvā

--------------------------------------------------------------------------------------------- page399.

Ye te ahesuṃ sambuddhā bhavantakaraṇā munī tesaṃ etādiso thūpo taṃ nimittaṃ karomahaṃ. Karitvā pulinaṃ thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ. Soṇṇakiṅkaṇipupphāni sahasse tīṇi pūjayiṃ. Sāyapātaṃ namassāmi pītijāto 1- katañjalī sammukhā viya sambuddhaṃ vandiṃ pulinacetiyaṃ. Yadā kilesā jāyanti vitakkā gehanissitā sarāmi sukataṃ thūpaṃ paccavekkhāmi tāvade. Upanissāya vihariṃ 2- satthavāhaṃ vināyakaṃ kilese saṃvareyyāsi 3- na yuttaṃ tava mārisa. Saha āvajjite thūpe gāravaṃ hoti me tadā kuvitakke vinodesiṃ nāgo tuttaṭṭito yathā. Evaṃ viharamānaṃ maṃ maccurājābhimaddatha tattha kālaṅkato santo brahmalokamagacchahaṃ. Yāvatāyuṃ vasitvāna tidive upapajjahaṃ asītikkhattuṃ devindo devarajjamakārayiṃ. Satānaṃ tīṇikkhattuñca cakkavattī ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Soṇṇakiṅkaṇipupphānaṃ vipākaṃ anubhomahaṃ bāvīsatisahassāni 4- parivārenti maṃ bhave. Thūpassa pariciṇṇattā rajojallaṃ na limpati gatte sedā na muccanti suppabhāso bhavāmahaṃ. Aho me sukato thūpo sudiṭṭhāmarikā nadī 5- @Footnote: 1 cha.Ma. vedajāto 2 cha.Ma. viharaṃ 3 cha.Ma. saṃvaseyyāsi @4 cha.Ma. dhātīsatasahassāni 5 Sī. parikhānadī

--------------------------------------------------------------------------------------------- page400.

Thūpaṃ katvāna pulinaṃ pattomhi acalaṃ padaṃ. Kusalaṃ kattukāmena jantunā sāragāhinā natthi khettaṃ akhettaṃ vā paṭipattīva sārakā. 1- Yathāpi balavā poso aṇṇavaṃ taritussaho 2- parittaṃ kaṭṭhamādāya pakkhandeyya mahāsaraṃ. Imāhaṃ kaṭṭhaṃ nissāya tarissāmi mahodadhiṃ ussāhena vīriyena tareyya udadhiṃ naro. Tatheva me kataṃ kammaṃ parittaṃ thokakañca yaṃ 3- taṃ kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. Pacchime bhave sampatte sukkamūlena codito sāvatthiyaṃ pure 4- jāto mahāsāle suaḍḍhake. Saddhā 5- mātāpitā mayhaṃ buddhassa saraṇaṃ gatā ubho diṭṭhasutā 6- ete anuvattanti sāsanaṃ. Bodhipapaṭikaṃ gayha soṇṇathūpamakārayuṃ sāyapātaṃ namassanti sakyaputtassa sammukhā. Uposathamhi divase soṇṇathūpaṃ vinīharuṃ buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. Samā 7- disvānahaṃ thūpaṃ sariṃ pulinacetiyaṃ ekāsane nisīditvā arahattamapāpuṇiṃ. Gavesamāno taṃ dhīraṃ dhammasenāpatiddasaṃ agārā nikkhamitvāna pabbajiṃ tassa santike. Jātiyā sattavassena arahattamapāpuṇiṃ upasampādayī buddho guṇamaññāya cakkhumā. @Footnote: 1 cha.Ma. sādhakā 2 cha.Ma. taritussahe 3 Sī. taṃ 4 Sī. kule @5 Sī. sabbe 6 cha.Ma. diṭṭhapadā 7 cha.Ma. saha

--------------------------------------------------------------------------------------------- page401.

Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā 1- kataṃ me karaṇīyajja sakyaputtassa sāsane. Sabbaverabhayātīto sabbasaṅgātigo isi sāvako te mahāvīra soṇṇathūpassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā dāyakānuggahaṃ karonto tehi upanīte paccaye na paṭikkhipati, yathāladdheyeva paribhuñjati. Taṃ puthujjanā "ayaṃ kāyadaḷhibahulo arakkhita- citto"ti maññamānā avamaññanti. Thero taṃ agaṇentova viharati. Tassa pana avidūre aññataro kuhakabhikkhu pāpiccho samāno appiccho viya santuṭṭho viya attānaṃ dassento lokaṃ vañcento viharati. Mahājano taṃ arahantaṃ viya sambhāveti. Athassa sakko devānamindo taṃ pavattiṃ ñatvā theraṃ upasaṅkamitvā "bhante kiṃ nāma kuhako karotī"ti pucchi. Thero pāpicchaṃ garahanto:- [139] "pubbe hanati attānaṃ pacchā hanati so pare suhataṃ hanti attānaṃ vītaṃseneva pakkhimā. [140] Na brāhmaṇo bahivaṇṇo antovaṇṇo hi brāhmaṇo yasmiṃ pāpāni kammāni sa ve kaṇho sujampatī"ti gāthādvayamāha. Tattha pubbe hanati attānanti kuhakapuggalo attano kuhakavuttiyā lokaṃ vañcento pāpicchatādīhi pāpadhammehi paṭhamameva attānaṃ hanati, attano kusala- koṭṭhāsaṃ vināseti. Pacchā hanati so pareti so kuhako paṭhamaṃ tāva vuttanayena attānaṃ hantvā pacchā pare yehi "ayaṃ bhikkhu pesalo ariyo"ti vā sambhāventehi kārā katā, te hanati tesaṃ kārāni attani katāni amahapphalāni katvā @Footnote: 1 Sī. kariyā niṭṭhitā mayā

--------------------------------------------------------------------------------------------- page402.

Paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ katvā hanti vināseti, yathā kiṃ? vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo, tena. 1- Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā 2-, samparāyaṃ pana duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ 3- sakkoti, evaṃ kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññu- garahādīhi, paralokepi duggatiparikkilesehi, na pana te 4- paccayadāyake apāyadukkhaṃ pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto, na nipphalabhāvakaraṇena. 5- Vuttaṃ hetaṃ bhagavatā "dussīlassa manussabhūtassa dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā"ti. 6- Tenāha "suhataṃ hanti attānan"ti. Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantara- suddhiyāeva pana suddhā hontīti dassento "na brāhmaṇo"ti dutiyaṃ gāthamāha. Tassattho:- iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampatti- attho hi idha vaṇṇasaddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti "bāhitapāpo brāhmaṇo"ti katvā. Tasmā "yasmiṃ pāpāni lāmakāni kammāni saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo"ti sujampati devānaminda jānāhi. Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā "dhamme vattāhī"ti ovaditvā sakaṭṭhānameva gato. Vasabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya paṭhamavaggavaṇṇanā niṭṭhitā. @Footnote: 1 Sī. vītaṃsoti pakkhi, sakuṇo, tena 2 Ma. ...sārajja.... 3 Ma. paccahantuṃ @4 Sī. parikilesehi pana te 5 i.,Ma. ...kāraṇeneva @6 Ma.upari. 14/379/324 dakkhiṇāvibhaṅgasatta


             The Pali Atthakatha in Roman Book 32 page 397-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8847&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8847&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5731              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5893              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]