ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  139. 2. Mahākoṭṭhikattheragāthāvaṇṇanā
      upasantoti 1- āyasmato mahākoṭṭhikattherassa gāthā. Tassa kā uppatti?
      ayampi thero padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule
nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ
vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle haṃsavatīnagaravāsike gandha-
mālādihatthe yena buddho yena dhammo yena saṃgho, tanninne tappoṇe tappabbhāre
gacchante disvā mahājanena saddhiṃ 2- upagato satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāpattānaṃ
aggaṭṭhāne ṭhapentaṃ disvā "ayaṃ kira imasmiṃ sāsane paṭisambhidāpattānaṃ aggo,
aho vatāhampi ekassa buddhassa sāsane ayaṃ viya paṭisambhidāpatto 3- bhaveyyan"ti
cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā "bhante
sve mayhaṃ bhikkhaṃ gaṇhathā"ti nimantesi. Satthā adhivāsesi. So bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa bhikkhusaṃghassa ca
nisajjaṭṭhānaṃ gandhamālādāmādīhi 4- alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā tassā rattiyā accayena sake nivesane bhikkhusatasahassaparivāraṃ bhagavantaṃ
vividhayāgukhajjakaparivāraṃ 5- nānārasasūpabyañjanaṃ gandhasālibhojanaṃ bhojetvā
bhattakiccapariyosāne cintesi "mahantaṃ kho ahaṃ taṃ ṭhānantaraṃ patthemi, na kho pana
mayhaṃ 6- yuttaṃ ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā satta
divase 7- dānaṃ datvā patthessāmī"ti. So teneva niyāmena satta divase mahādānāni
datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ
sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā tathāgataṃ
upasaṅkamitvā "bhante yo
@Footnote: 1 Sī. upasantotiādikā   2 Sī. tehi saddhiṃ   3 cha.Ma. paṭisambhidāpattānaṃ aggo
@4 cha.Ma. gandhadāmamālādāmādīhi     5 Sī....khajjakādiparivāraṃ     6 Sī. mayā
@7 Sī. sattadivasaṃ
So bhikkhu tumhehi ito sattamadivasamatthake etadagge ṭhapito, ahampi so bhikkhu
viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭisambhidāpattānaṃ aggo
bhaveyyan"ti vatvā satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa patthanāya
samijjhanabhāvaṃ disvā "anāgate ito kappasatasahassamatthake gotamo nāma buddho
loke uppajjissati, tassa sāsane tava patthanā samijajhissatī"ti byākāsi. Vuttampi
cetaṃ apadāne 1-:-
          "padumuttaro nāma jino         sabbalokavidū muni
           ito satasahassamhi            kappe uppajji cakkhumā.
           Ovādako viññāpako         tārako sabbapāṇinaṃ
           desanākusalo buddho          tāresi janataṃ bahuṃ.
           Anukampako kāruṇiko          hitesī sabbapāṇinaṃ
           sampatte titthiye sabbe       pañcasīle patiṭṭhapi. 2-
           Evaṃ nirākulaṃ 3- āsi        suññataṃ titthiyehi ca
           vicittaṃ arahantehi            vasībhūtehi tādibhi.
           Ratanānaṭṭhapaññāsaṃ            uggato so mahāmuni
           kañcanagghiyasaṅkāso           bāttiṃsavaralakkhaṇo.
           Vassasatasahassāni             āyu vijjati tāvade
           tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
           Tadāhaṃ haṃsavatiyaṃ              brāhmaṇo vedapāragū
           upecca 4- sabbalokaggaṃ       assosiṃ dhammadesanaṃ.
           Tadā so 5- sāvakaṃ vīro      pabhinnamatigocaraṃ
           atthe dhamme nirutte ca       paṭibhāṇe ca kovidaṃ.
@Footnote: 1 khu.apa. 33/127//203  mahākoṭṭhikattherāpadāna (syā)   2 ka. patiṭṭhahi,
@  Sī.,Ma. patiṭṭhayi    3 Ma. nirākulo    4 Sī. upetvā    5 Ma. tādisaṃ
           Ṭhapesi etadaggamhi           taṃ sutvā mudito ahaṃ
           sasāvakaṃ jinavaraṃ              sattāhaṃ bhojayiṃ tadā.
           Dussehi chādayitvāna          sasissaṃ buddhasāgaraṃ 1-
           nipacca pādamūlamhi            taṃ ṭhānaṃ patthayiṃ ahaṃ.
           Tato avoca lokaggo         passathetaṃ dijuttamaṃ 2-
           vinataṃ pādamūle me           kamalodarasappabhaṃ.
           Buddhaseṭṭhassa bhikkhussa         ṭhānaṃ patthayate ayaṃ
           tāya saddhāya cāgena         saddhammassavanena ca.
           Sabbattha sukhito hutvā         saṃsaritvā bhavābhave
           anāgatamhi addhāne          lacchasetaṃ manorathaṃ.
           Satasahassito kappe           okkākakulasambhavo
           gotamo nāma gottena        satthā loke bhavissati.
           Tassa dhammesu dāyādo        oraso dhammanimmito
           koṭṭhiko nāma nāmena        hessati satthu sāvako.
           Taṃ sutvā mudito hutvā        yāvajīvaṃ tadā jinaṃ
           mettacitto paricariṃ           sato paññā 3- samāhito.
           Tena kammavipākena           cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ.
           Satānaṃ tīṇikkhattuñca 4-        devarajjamakārayiṃ
           satānaṃ pañcakkhattuṃ ca          cakkavattī ahosahaṃ.
           Padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhiyaṃ
           sabbattha sukhito āsiṃ          tassa kammassa vāhasā. 5-
@Footnote: 1 Ma. dussehi chādayitvāna, sasaṃghaṃ lokanāyakaṃ, cha.Ma. dussehacchāyayitvāna,
@  sissaṃ buddhisāgaraṃ   2 Sī. dvijuttamaṃ   3 Sī. pañño
@4 Sī. tisatakkhattuṃ, Ma. tīṇikkhattuṃ     5 Sī. tejasā
           Duve bhave saṃsarāmi           devatte atha mānuse
           aññaṃ gatiṃ na gacchāmi          suciṇṇassa idaṃ phalaṃ.
           Duve kule pajāyāmi          khattiye atha brāhmaṇe
           nīce kule na jāyāmi         suciṇṇassa idaṃ phalaṃ.
           Pacchime bhave sampatte        brahmabandhu ahosahaṃ
           sāvatthiyaṃ vippakule           paccājāto mahaddhane.
           Mātā candavatī nāma          pitā me assalāyano
           yadā me pitaraṃ buddho         vinayī sabbasuddhiyā.
           Tadā pasanno sugate          pabbajiṃ anagāriyaṃ
           moggallāno ācariyo        upajjhā 1- sārisambhavo.
           Kesesu chijjamānesu          diṭṭhi chinnā samūlikā
           nivāsento ca kāsāvaṃ        arahattamapāpuṇiṃ.
           Atthadhammaniruttīsu             paṭibhāṇe ca me mati
           pabhinnā tena lokaggo        etadagge ṭhapesi maṃ.
           Asandiṭṭhaṃ viyākāsiṃ           upatissena pucchito
           paṭisambhidāsu tenāhaṃ          aggo sambuddhasāsane. 2-
           Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
           nāgova bandhanaṃ chetvā        viharāmi anāsavo.
           Svāgataṃ vata me āsi         mama buddhassa santike
           tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
           Paṭisambhidā catasso 3-        vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
@Footnote: 1 Sī. upajjho  2 Sī. buddhassa sāsane   3 Sī. catassopi
      Evaṃ so tattha tattha bhave puññañāṇasambhāraṃ 1- sambharanto aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule
nibbatti. Koṭṭhikotissa 2- nāmaṃ akaṃsu. So vayappatato tayo vede uggahetvā
brāhmaṇasippe nipphattiṃ gato ekadivasaṃ satthu santikaṃ gantvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto
saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī hutvā abhiññāte 3-
mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā pañhaṃ pucchantopi
paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya ciṇṇavasībhāvena
ca paṭisambhidāpattānaṃ aggo jāto. Atha naṃ satthā mahāvedallasuttaṃ 4- aṭṭhuppattiṃ
katvā paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapesi "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhiko"ti. 5- So aparena samayena
vimuttisukhaṃ paṭisaṃvedento udānavasena:-
      [2] "upasanto uparato         mantabhāṇī anuddhato
           dhunāti pāpake dhamme      dumapattaṃva māluto"ti
itthaṃ sudaṃ āyasmā mahākoṭṭhikatthero gāthaṃ abhāsi.
      Tattha upasantoti manacchaṭṭhānaṃ indriyānaṃ upasamanena nibbisevanabhāvakaraṇena
upasanto. Uparatoti sabbasmā pāpakaraṇato orato virato. Mantabhāṇīti mantā
vuccati paññā, tāya pana upaparikkhitvā bhaṇatīti mantabhāṇī, kālavādīādibhāvaṃ
avissajjentoyeva bhaṇatīti attho. Mantabhaṇanavasena vā bhaṇatīti mantabhāṇī,
dubbhāsitato vinā 6- attano bhāsanavasena  7-  caturaṅgasamannāgataṃ subhāsitaṃyeva bhaṇatīti
attho. Jātiādivasena attano anukkaṃsanato na uddhatoti anuddhato.
@Footnote: 1 Sī. puññasambhāraṃ    2 Sī. koṭṭhitotissa    3 cha.Ma. abhiññāte abhiññāte
@4 Ma.mū. 12/449/401   5 aṅ.ekaka. 20/218/25 etadaggavagga: tatiyavagga
@6 Sī. vinā-saddo na dissati   7 Sī. sāsanavasena
Athavā tiṇṇaṃ 1- kāyaduccaritānaṃ vūpasamanena tato paṭiviratiyā upasanto, tiṇṇaṃ
manoduccaritānaṃ uparamaṇena pajahanena uparato,  catunnaṃ vacīduccaritānaṃ appavattiyā
parimitabhāṇitāya mantabhāṇī, tividhaduccaritanimittauppajjanakassa 2- uddhaccassa
abhāvato anuddhato. Evaṃ pana tividhaduccaritappahānena suddhe sīle patiṭṭhito,
uddhaccappahānena samāhito, tameva samādhiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā
maggapaṭipāṭiyā dhunāti pāpake dhamme lāmakaṭṭhena pāpake sabbepi saṅkilesadhamme
niddhunāti, samucchedavasena pajahati. Yathā kiṃ? dumapattaṃva māluto, yathā nāma dumassa
rukkhassa pattaṃ paṇḍupalāsaṃ māluto vāto dhunāti, bandhanato viyojento nīharati, evaṃ
yathāvuttapaṭipattiyaṃ ṭhito pāpadhamme attano santānato nīharati, evamayaṃ therassa
aññāpadesena aññābyākaraṇagāthāpi hotīti veditabbā.
      Ettha ca kāyavacīduccaritappahānavacanena payogasuddhiṃ dasseti, manoduccaritappahāna-
vacanena āsayasuddhiṃ. Evaṃ payogāsayasuddhassa "anuddhato"ti imināuddhaccābhāva-
vacanena tadekaṭṭhatāya nīvaraṇappahānaṃ dasseti. Tesu payogasuddhiyā sīlasampatti
vibhāvitā, āsayasuddhiyā samathabhāvanāya upakārakadhammapariggaho, nīvaraṇappahānena
samādhibhāvanā, "dhunāti pāpake dhamme"ti iminā paññābhāvanā vibhāvitā hoti.
Evaṃ adhisīlasikkhādayo tisso sikkhā, tividhakalyāṇaṃ sāsanaṃ, tadaṅgappahānādīni
tīṇi pahānāni, antadvayaparivajjanena saddhiṃ majjhimāya paṭipattiyā 3- paṭipajjanaṃ,
apāyabhavādīnaṃ 4- samatikkamanūpāyo ca yathārahaṃ niddhāretvā yojetabbā. Iminā
nayena sesagāthāsupi yathārahaṃ atthayojanā veditabbā. Atthamattameva pana tattha
tattha apubbaṃ vaṇṇayissāma. "itthaṃ sudaṃ āyasmā mahākoṭṭhiko"ti idaṃ pūjāvacanaṃ,
yathā taṃ mahāmoggallānoti.
                  Mahākoṭṭhikattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. tiṇṇaṃ vā   2 Sī. tividhaṃ duccaritanimittaṃ uppajjanakassa   3 Sī. paṭipadāya
@4 Sī. apāyabhayādīnaṃ



             The Pali Atthakatha in Roman Book 32 page 40-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4980              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5299              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5299              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]