ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            2. Dutiyavagga
                   268. 1. Mahācundattheragāthāvaṇṇanā
      sussūsāti āyasmato mahācundattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kumbhakārakule nibbattitvā viññutaṃ patto kumbhakārakammena
jīvanto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mattikāpattaṃ svābhisaṅkhataṃ
katvā bhagavato adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā putto sāriputtat-
therassa kaniṭṭhabhātā hutvā nibbatti, cundotissa nāmaṃ ahosi. So vayappatto
dhammasenāpatiṃ anupabbajitvā taṃ nissāya vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto
na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "nagare haṃsavatiyā           kumbhakāro ahosahaṃ
           addasaṃ virajaṃ buddhaṃ          oghatiṇṇamanāsavaṃ.
           Sukataṃ mattikāpattaṃ          buddhaseṭṭhassadāsahaṃ
           pattaṃ datvā bhagavato        ujubhūtassa tādino.
           Bhave nibbattamānohaṃ        soṇṇathāle labhāmahaṃ
           rūpimaye ca sovaṇṇe        taṭṭike ca maṇīmaye.
           Pāṭiyā 2- paribhuñjāmi      puññakammassidaṃ phalaṃ
           yasasāva janānañca 3-       aggabhūto ca homahaṃ.
           Yathāpi bhaddake khette      bījaṃ appampi ropitaṃ
@Footnote: 1 khu.apa. 33/92/143 ekapattadāyakattherāpadāna (syā)
@2 cha.Ma. pātiyo      3 cha.Ma. yasānañca dhanānañca
           Sammādhāraṃ pavecchante 1-   phalaṃ toseti kassakaṃ.
           Tathevidaṃ pattadānaṃ          buddhakhettamhi ropitaṃ
           pītidhāre pavassante        phalaṃ maṃ 2- tosayissati.
           Yāvatā khettā vijjanti     saṃghāpi ca gaṇāpi ca
           buddhakhettasamo natthi        sukhado sabbapāṇinaṃ.
           Namo te purisājañña        namo te purisuttama
           ekapattaṃ daditvāna         pattomhi acalaṃ padaṃ.
           Ekanavute ito 3- kappe   yaṃ pattamadadiṃ tadā
           duggatiṃ nābhijānāmi         pattadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā attanā paṭiladdhasampattiyā kāraṇabhūtaṃ garupanissayaṃ
vivekavāsañca 4- kittento:-
    [141] "sussūsā sutavaḍḍhanī          sutaṃ paññāya vaḍḍhanaṃ
           paññāya atthaṃ jānāti       ñāto attho sukhāvaho.
            [142] Sevetha pantāni 5- senāsanāni
                  careyya saṃyojanavippamokkhaṃ
                  sace ratiṃ nādhigaccheyya tattha
                  saṃghe vase rakkhitatto satīmā"ti
gāthādvayaṃ abhāsi.
      Tattha sussūsāti sotabbayuttassa sabbasutassa sotumicchā, garusannivāsopi.
Diṭṭhadhammikādibhedaṃ hi atthaṃ sotumicchantena 6- kalyāṇamitte upasaṅkamitvā
@Footnote: 1 Sī. sammādhāre pavassante   2 pāli. me      3 cha.Ma. ekanavutito
@4 Ma. vivekāvāsañca         5 Sī. panthāni      6 Sī. sotumicchanto
Vattakaraṇena payirupāsitvā 1- yadā te payirupāsanāya ārādhitacittā kañci
upanisīditukāmā honti, atha ne upanisīditvā adhigatāya sotumicchāya ohitasotena
sotabbaṃ hotīti garusannivāsopi sussūsāhetutāya "sussūsā"ti vuccati. Sā panāyaṃ
sussūsā saccapaṭiccasamuppādādipaṭisaṃyuttaṃ sutaṃ taṃsamaṅgino puggalassa vaḍḍheti
brūhetīti sutavaḍḍhanī, bāhusaccakārīti attho. Sutaṃ paññāya vaḍḍhananti yaṃ taṃ
"sutadharo sutasannicayo"ti, 2- "idhekaccassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ
veyyākaraṇan"ti 3- ca evamādinā nayena vuttaṃ bāhusaccaṃ, taṃ
akusalappahānakusalādhigamanahetubhūtaṃ paññaṃ vaḍḍhetīti sutaṃ paññāya vaḍḍhanaṃ, vuttañhetaṃ
bhagavatā:-
            "sutāvudho kho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti,
      sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti. 4-
      Paññāya atthaṃ jānātīti bahussuto sutamayañāṇe ṭhito taṃ paṭipattiṃ paṭipajjanto
sutānusārena atthūpaparikkhāya dhammanijjhānena bhāvanāya ca lokiyalokuttarabhedaṃ
diṭṭhadhammādivibhāgaṃ dukkhādivibhāgañca atthaṃ yathābhūtaṃ pajānāti ca paṭivijjhati ca,
tenāha bhagavā:-
         "sutassa yathāpariyattassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno
      hotī"ti. 3-
         "dhatānaṃ 5- dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā
      nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto
      ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena
      ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī"ti 6- ca.
@Footnote: 1 Sī. payirupāsanti  2 Ma.mū. 12/339/301 mahāgosiṅgasutta, aṅ.catukka. 21/22/26
@  dutiyauruvelasutta, aṅ.sattaka. 23/6/5 dhanavagga (syā)
@3 aṅ.catukka. 21/6/8 appassutasutta    4 aṅ.sattaka. 23/64/111 mahāvagga (syā)
@5 Ma. dhātānaṃ     6 Ma.Ma. 13/432/420 caṅkīsutta
      Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho
ca yāthāvato 1- ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.
      Ṭhitāya 2- bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ
dassento "sevetha .pe. Vippamokkhan"ti āha. Tattha sevetha pantāni senāsanānīti
kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva
vivekavāsoti 3- sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya
saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ
maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti
tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa
alābhato abhiratiṃ na labheyya, saṃghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato 4-
rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya,
evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.
                   Mahācundattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 403-406. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8986              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8986              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5904              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]