ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page403.

2. Dutiyavagga 268. 1. Mahācundattheragāthāvaṇṇanā sussūsāti āyasmato mahācundattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kumbhakārakule nibbattitvā viññutaṃ patto kumbhakārakammena jīvanto ekadivasaṃ satthāraṃ disvā pasannamānaso ekaṃ mattikāpattaṃ svābhisaṅkhataṃ katvā bhagavato adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme rūpasāriyā brāhmaṇiyā putto sāriputtat- therassa kaniṭṭhabhātā hutvā nibbatti, cundotissa nāmaṃ ahosi. So vayappatto dhammasenāpatiṃ anupabbajitvā taṃ nissāya vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :- "nagare haṃsavatiyā kumbhakāro ahosahaṃ addasaṃ virajaṃ buddhaṃ oghatiṇṇamanāsavaṃ. Sukataṃ mattikāpattaṃ buddhaseṭṭhassadāsahaṃ pattaṃ datvā bhagavato ujubhūtassa tādino. Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ rūpimaye ca sovaṇṇe taṭṭike ca maṇīmaye. Pāṭiyā 2- paribhuñjāmi puññakammassidaṃ phalaṃ yasasāva janānañca 3- aggabhūto ca homahaṃ. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ @Footnote: 1 khu.apa. 33/92/143 ekapattadāyakattherāpadāna (syā) @2 cha.Ma. pātiyo 3 cha.Ma. yasānañca dhanānañca

--------------------------------------------------------------------------------------------- page404.

Sammādhāraṃ pavecchante 1- phalaṃ toseti kassakaṃ. Tathevidaṃ pattadānaṃ buddhakhettamhi ropitaṃ pītidhāre pavassante phalaṃ maṃ 2- tosayissati. Yāvatā khettā vijjanti saṃghāpi ca gaṇāpi ca buddhakhettasamo natthi sukhado sabbapāṇinaṃ. Namo te purisājañña namo te purisuttama ekapattaṃ daditvāna pattomhi acalaṃ padaṃ. Ekanavute ito 3- kappe yaṃ pattamadadiṃ tadā duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā attanā paṭiladdhasampattiyā kāraṇabhūtaṃ garupanissayaṃ vivekavāsañca 4- kittento:- [141] "sussūsā sutavaḍḍhanī sutaṃ paññāya vaḍḍhanaṃ paññāya atthaṃ jānāti ñāto attho sukhāvaho. [142] Sevetha pantāni 5- senāsanāni careyya saṃyojanavippamokkhaṃ sace ratiṃ nādhigaccheyya tattha saṃghe vase rakkhitatto satīmā"ti gāthādvayaṃ abhāsi. Tattha sussūsāti sotabbayuttassa sabbasutassa sotumicchā, garusannivāsopi. Diṭṭhadhammikādibhedaṃ hi atthaṃ sotumicchantena 6- kalyāṇamitte upasaṅkamitvā @Footnote: 1 Sī. sammādhāre pavassante 2 pāli. me 3 cha.Ma. ekanavutito @4 Ma. vivekāvāsañca 5 Sī. panthāni 6 Sī. sotumicchanto

--------------------------------------------------------------------------------------------- page405.

Vattakaraṇena payirupāsitvā 1- yadā te payirupāsanāya ārādhitacittā kañci upanisīditukāmā honti, atha ne upanisīditvā adhigatāya sotumicchāya ohitasotena sotabbaṃ hotīti garusannivāsopi sussūsāhetutāya "sussūsā"ti vuccati. Sā panāyaṃ sussūsā saccapaṭiccasamuppādādipaṭisaṃyuttaṃ sutaṃ taṃsamaṅgino puggalassa vaḍḍheti brūhetīti sutavaḍḍhanī, bāhusaccakārīti attho. Sutaṃ paññāya vaḍḍhananti yaṃ taṃ "sutadharo sutasannicayo"ti, 2- "idhekaccassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇan"ti 3- ca evamādinā nayena vuttaṃ bāhusaccaṃ, taṃ akusalappahānakusalādhigamanahetubhūtaṃ paññaṃ vaḍḍhetīti sutaṃ paññāya vaḍḍhanaṃ, vuttañhetaṃ bhagavatā:- "sutāvudho kho bhikkhave ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti. 4- Paññāya atthaṃ jānātīti bahussuto sutamayañāṇe ṭhito taṃ paṭipattiṃ paṭipajjanto sutānusārena atthūpaparikkhāya dhammanijjhānena bhāvanāya ca lokiyalokuttarabhedaṃ diṭṭhadhammādivibhāgaṃ dukkhādivibhāgañca atthaṃ yathābhūtaṃ pajānāti ca paṭivijjhati ca, tenāha bhagavā:- "sutassa yathāpariyattassa atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hotī"ti. 3- "dhatānaṃ 5- dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passatī"ti 6- ca. @Footnote: 1 Sī. payirupāsanti 2 Ma.mū. 12/339/301 mahāgosiṅgasutta, aṅ.catukka. 21/22/26 @ dutiyauruvelasutta, aṅ.sattaka. 23/6/5 dhanavagga (syā) @3 aṅ.catukka. 21/6/8 appassutasutta 4 aṅ.sattaka. 23/64/111 mahāvagga (syā) @5 Ma. dhātānaṃ 6 Ma.Ma. 13/432/420 caṅkīsutta

--------------------------------------------------------------------------------------------- page406.

Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho ca yāthāvato 1- ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho. Ṭhitāya 2- bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ dassento "sevetha .pe. Vippamokkhan"ti āha. Tattha sevetha pantāni senāsanānīti kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva vivekavāsoti 3- sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa alābhato abhiratiṃ na labheyya, saṃghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato 4- rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya, evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo. Mahācundattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 403-406. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8986&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8986&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5904              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]