ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   269. 2. Jotidāsattheragāthāvaṇṇanā
      ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade 5- vibhavasampannassa
@Footnote: 1 Sī. yathāvato    2 Sī.,i. dhatāya    3 Ma. vivekāvāsoti
@4 Sī.,i. kammaṭṭhānaparibaddhato         5 Sī.,i. pāniyatthajanapade
Brāhmaṇassa putto hutvā nibbatti, jotidāsotissa nāmaṃ ahosi. So viññutaṃ
patvā gharamāvasanto 1- ekadivasaṃ mahākassapattheraṃ attano gāme piṇḍāya carantaṃ
disvā pasannacitto bhojetvā therassa santike dhammaṃ sutvā attano gāmasamīpe
pabbate mahantaṃ vihāraṃ kāretvā theraṃ tattha vāsetvā catūhi paccayehi upaṭṭhahanto
therassa dhammadesanāya paṭiladdhasaṃvego pabbajitvā vipassanāya kammaṃ karonto na
cirasseva chaḷabhiñño ahosi, tena vuttaṃ apadāne 2- :-
          "kaṇikāraṃva jotantaṃ         nisinnaṃ pabbatantare
           addasaṃ virajaṃ buddhaṃ         lokajeṭṭhaṃ narāsabhaṃ.
           Pasannacitto sumano        sire katvāna añjaliṃ
           kāsumārikamādāya         buddhaseṭṭhassadāsahaṃ.
           Ekatiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā tīṇi piṭakāni uggahetvā visesato vinayapiṭake
sukusalabhāvaṃ patvā dasavassiko parisupaṭṭhāko ca hutvā bahūhi bhikkhūhi saddhiṃ bhagavantaṃ
vandituṃ sāvatthiṃ gacchanto antarāmagge addhānaparissamavinodanatthaṃ titthiyānaṃ
ārāmaṃ pavisitvā ekamantaṃ nisinno ekaṃ pañcatapaṃ tapantaṃ brāhmaṇaṃ disvā
"kiṃ brāhmaṇa aññasmiṃ tapanīye aññaṃ tapatī"ti āha. Taṃ sutvā brāhmaṇo
kupito "bho muṇḍaka kiṃ aññaṃ tapanīyan"ti āha. Thero tassa:-
               "kopo 3- ca issā paraheṭhanā ca
                māno ca sārambhamado pamādo
@Footnote: 1 Sī.,i. gharāvāsaṃ vasanto  2 khu.apa. 33/93/144 kāsumārikaphaladāyakattherāpadāna (syā)
@3 Sī.,i. kodho
                Taṇhā avijjā bhavasaṅgatī ca
                te tappanīyā na hi 1- rūpakkhandho"ti
gāthāya dhammaṃ desesi. Taṃ sutvā so brāhmaṇo tasmiṃ titthiyārāme sabbe
aññatitthiyā ca therassa santike pabbajiṃsu. Thero tehi saddhiṃ sāvatthiṃ gantvā
bhagavantaṃ vanditvā katipāhaṃ tattha vasitvā attano jātibhūmiṃyeva gato dassanatthaṃ
upagatesu ñātakesu nānāladdhike yaññasuddhike ovadanto:-
    [143] "ye kho te veṭhamissena 2-      nānattena 3- ca kammunā
           manusse uparundhanti             pharusūpakkamā janā
           tepi tattheva kīranti            na hi kammaṃ panassati.
   [144]   Yaṃ karoti naro kammaṃ            kalyāṇaṃ yadi pāpakaṃ
           tassa tasseva dāyādo          yaṃ yaṃ kammaṃ pakubbatī"ti
gāthādvayaṃ abhāsi.
      Tattha yeti aniyamuddeso. Teti aniyamatoeva paṭiniddeso. Padadvayassāpi
"janā"ti iminā sambandho. Khoti nipātamattaṃ. Veṭhamissenāti varattakhaṇḍādinā
sīsādīsu veṭhadānena. "vedhamissenā"tipi 4- pāli, soevattho. Nānattena ca kammunāti
hananaghātanahatthapādādicchedanena khuddakaseḷadānādinā 5- ca nānāvidhena parūpaghātakammena.
Manusseti nidassanamattaṃ, tasmā ye keci satteti adhippāyo. Uparundhantīti
vibādhenti. Pharusūpakkamāti dāruṇapayogā, kurūrakammantāti attho. Janāti sattā.
Tepi tattheva kīrantīti te vuttappakārā puggalā yāhi kammakāraṇāhi 6- aññe
bādhiṃsu. Tattheva tāsuyeva kāraṇāsu sayampi kīranti pakkhipīyanti, tathārūpaṃyeva dukkhaṃ
anubhavantīti attho. "tatheva kīrantī"ti ca pāṭho, yathā sayaṃ aññesaṃ dukkhaṃ akaṃsu,
@Footnote: 1 i. tapanīyā hi na  2 Sī. vesamissena, i. vekhamissena, pāli. veghamissena
@3 pāli. nānatthena  4 Sī. veṭhamissenātipi  5 Sī. khuddakabhāveveṭhanādinā,
@  i. khuddakavelādānādinā  6 Sī.,i. yāni kammakāraṇāni karontā
Tatheva aññehi karīyanti, dukkhaṃ pāpiyantīti attho, kasmā? na hi kammaṃ panassati
kammaṃ hi ekantaṃ upacitaṃ vipākaṃ 1- adatvā na vigacchati, avasesapaccayasamavāye
vipaccatevāti adhippāyo.
      Idāni "na hi kammaṃ panassatī"ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ
kammassakataṃ vibhāvetuṃ "yaṃ karotī"ti gāthaṃ abhāsi. Tassattho:- yaṃ kammaṃ kalyāṇaṃ
kusalaṃ, yadi vā pāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ
yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti
tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī
hotīti attho. Tenāha bhagavā "kammassakā māṇava sattā kammadāyādā"tiādi. 2-
Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.
                   Jotidāsattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 406-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9070              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9070              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5912              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5912              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]