ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  270. 3. Heraññakānittheragāthāvaṇṇanā
      accayanti ahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patto paresaṃ bhatako hutvā jīvanto 3- ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ
pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā
aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa 4-
coravosāsakassa 5- putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi.
@Footnote: 1 Sī. ekamantaṃ upacitaṃ vipākaṃ           2 Ma.upari. 14/289,298/262,268
@  cūḷakammavibhaṅgasutta  3 Sī.,i. vicaranto  4 i.,Ma. bhojakassa  5 Sī. coraghātakassa
So vayappatto pitu accayena raññā tasmiṃyeva gāmabhojakaṭṭhāne ṭhapito jetavana-
paṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho attano kaniṭṭhassa taṃ ṭhānantaraṃ
dāpetvā rājānaṃ āpucchitvā pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "padumuttarabhagavato           sujāto nāma sāvako
           paṃsukūlaṃ gavesanto          saṅkāre carate 2- tadā.
           Nagare haṃsavatiyā           paresaṃ bhatako ahaṃ
           upaḍḍhadussaṃ datvāna         sirasā abhivādayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
           Tettiṃsakkhattuṃ devindo      devarajjamakārayiṃ
           sattasattatikkhattuñca         cakkavattī ahosahaṃ.
           Padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ
           upaḍḍhadussadānena          modāmi akutobhayo.
           Icchamāno cahaṃ ajja        sakānanaṃ sapabbataṃ
           khomadussehi chādeyyaṃ       aḍḍhadussassidaṃ phalaṃ.
           Satasahassito kappe         yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         aḍḍhadussassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano kaniṭṭhabhātaraṃ tato kammato nivattetukāmo
tasmiṃyeva kamme abhirataṃ disvā taṃ codento:-
@Footnote: 1 khu.apa. 33/85/129 upaḍḍhadussadāyakattherāpadāna (syā)   2 pāli. rathiyā
    [145] "accayanti ahorattā        jīvitaṃ uparujjhati
           āyu khīyati maccānaṃ         kunnadīnaṃva odakaṃ.
    [146]  Atha pāpāni kammāni        karaṃ bālo na bujjhati
           pacchāssa kaṭukaṃ hoti        vipāko hissa pāpako"ti
gāthādvayaṃ abhāsi.
      Tattha accayantīti atikkamanti, lahuṃ lahuṃ apagacchantīti attho. Ahorattāti
rattindivā. Jīvitaṃ uparujjhatīti jīvitindriyaṃ ca khaṇikanirodhavasena nirujjhati.
Vuttaṃ hi "khaṇe khaṇe tvaṃ bhikkhu jāyasi ca jiyyasi ca miyyasi ca cavasi ca upapajjasi
cā"ti. 1- Āyu khīyati maccānanti maritabbasabhāvattā maccāti laddhanāmānaṃ imesaṃ
sattānaṃ āyu "yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 2- evaṃ
paricchinnakālaparamāyu khīyati khayaṃ ca sambhedaṃ ca gacchati, yathā kiṃ? kunnadīnaṃva odakaṃ yathā
nāma kunnadīnaṃ pabbateyyānaṃ khuddakanadīnaṃ udakaṃ 3- ciraṃ na tiṭṭhati, lahutaraṃ khīyati,
āgatamattaṃyeva vigacchati, evaṃ sattānaṃ āyu lahutaraṃ khīyati khayaṃ gacchati. Ettha ca
udakameva "odakan"ti vuttaṃ, yathā manoyeva mānasanti.
      Atha pāpāni kammāni, karaṃ bālo na bujjhatīti evaṃ saṃsāre aniccepi
samāne bālo lobhavasena vā  kodhavasena vā pāpāni kammāni karoti, karontopi
na bujjhati, pāpaṃ karonto ca "pāpaṃ karomī"ti abujjhanako nāma natthi, "imassa
kammassa evarūpo dukkho vipāko"ti pana ajānanato "na bujjhatī"ti vuttaṃ. Pacchāssa
kaṭukaṃ hotīti yadipi pāpassa kammassa āyūhanakkhaṇe "imassa kammassa evarūpo
vipāko"ti na bujjhati, tato pacchā pana nirayādīsu nibbattassa assa bālassa
kaṭukaṃ aniṭṭhaṃ dukkhameva hoti. Vipāko hissa pāpako yasmā assa pāpakammassa
@Footnote: 1 Sī. cātiādi  2 dī.mahā. 10/91/45 mahāpadānasutta, saṃ.ni. 16/143/184
@  vepullapabbatasutta, aṅ.sattaka. 23/71/141 (syā)   3 Sī.,i. pabbateyyaṃ udakaṃ
Nāma vipāko pāpako nihīno aniṭṭhoevāti. Imaṃ pana ovādaṃ sutvā therassa
kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā na cirasseva sadatthaṃ nipphādesi.
                  Heraññakānittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 32 page 409-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9137              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9137              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=270              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5919              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]