![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
271. 4. Somamittattheragāthāvaṇṇanā parittaṃ dārunti āyasmato somamittattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhapasādo pabbajitvā laddhūpasampado vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ vītināmeti. Somamitto "kusītaṃ nāma nissāya ko guṇo"ti taṃ pahāya mahākassapat- theraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā na cirasseva arahatte patiṭṭhāsi, tena vuttaṃ apadāne 1- :- "kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ buddhaseṭṭhaṃ saritvāna ākāse abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca @Footnote: 1 khu.apa. 33/84/128 kiṃsukapupphiyattherāpadāna (syā) Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento:- [147] "parittaṃ dārumāruyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. [148] Vivittehi 1- ariyehi pahitattehi jhāyihi 2- niccaṃ āraddhavīriyehi paṇḍitehi sahāvase"ti gāthādvayaṃ abhāsi. Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti 3- pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena 4- sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ viriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho. Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni @Footnote: 1 cha.Ma. pavivittehi. evamuparipi 2 cha.Ma. jhāyibhi 3 imesaṃ atthavaṇṇanā @ itivuttakaṭṭhakathāya 78/323 dhātusosaṃsandanasutte gahetabbā 4 Sī. akusaladhammavasena Viriyārambhe ānisaṃse dassetuṃ "vivittehī"tiādi vuttaṃ. Tassattho:- ye pana kāyavivekasambhavena vivittā, tatoeva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā, ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitaviriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati. Somamittattheragāthāvaṇṇanā niṭṭhitā. ----------------The Pali Atthakatha in Roman Book 32 page 412-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9195 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9195 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=271 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5770 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5924 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5924 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]