ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  275. 8. Kimbilattheragāthāvaṇṇanā 2-
      pācīnavaṃsadāyamhītiādikā āyasmato kimbilattherassa gāthā. Kā uppatti?
      tassa pubbabhāgo 3- saṃveguppatti pabbajjā ca ekakanipāte "abhisatto"ti
gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa
kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa 4- attano āyasmatā ca anuruddhena āyasmatā
ca nandiyena saha samaggavāso dassitoti veditabbaṃ. 4- Samaggavāsaṃ pana vasantā
te yathā ca vasiṃsu, taṃ dassento:-
    [155] "pācīnavaṃsadāyamhi           sakyaputtā sahāyakā
           pahāyānappake bhoge       uñche pattāgate 5- ratā.
    [156]  Āraddhavīriyā pahitattā      niccaṃ daḷhaparakkamā
           ramanti dhammaratiyā          hitvāna lokiyaṃ ratin"ti
gāthādvayaṃ abhāsi.
      Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane.
Taṃ hi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca "pācīnavaṃsadāyo"ti
@Footnote: 1 Ma. santuṭṭho nissaraṇasampajaññassa    2 cha.Ma. kimilatthera.... evamuparipi
@3 cha.Ma. pubbayogo   4-4 Sī. attano āyasmatā ca nandiyena samaggavāsoti veditabbaṃ
@5 pāli. uñchāpattāgate
Vutto, vaṃsavanabhāvena vāti. 1- Sakyaputtāti anuruddhattherādayo sakyarājakumāRā. 2-
Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato
sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate
ca mahante bhogakkhandhe chaḍḍetvā. "sahāyānappake"tipi pāli. Uñche pattāgate
ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate patta-
pariyāpanne ratā abhiratā, saṃghabhattādiatirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya
bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.
      Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditaviriyā. 3-
Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca 4- nibbānaṃ
patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena
sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya
lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā
lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramanti. 5-
                    Kimbilattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 424-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9469              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9469              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5951              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5951              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]