ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page437.

3. Tatiyavagga 278. 1. Uttarattheragāthāvaṇṇanā khandhā mayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute 1- kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā 2- dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle 3- kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāma- suttadesanāya 4- abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :- "nibbute lokanāthamhi siddhatthe lokanāyake mama ñātī samānetvā 6- dhātupūjaṃ akāsahaṃ. Catunnavute ito 7- kappe yaṃ dhātumabhipūjayiṃ duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ @Footnote: 1 Sī. dvānavute 2 i. saṃharitvā 3 Sī.,i. gaṇḍambamūle @4 aṅ.catukka. 21/24/29 uruvelavagga, Sī. kālakārāMa... 5 khu.apa. 33/76/111 @ dhātupūjakattherāpadāna (syā) 6 Sī. mamaṃ ñātī samānetvā 7 cha.Ma. catunnavutito

--------------------------------------------------------------------------------------------- page438.

Rājagahato sāvatthiṃ upagato bhikkhūhi "kiṃ āvuso pabbajjākiccaṃ tayā matthakaṃ pāpitan"ti puṭṭho aññaṃ byākaronto:- [161] "khandhā mayā pariññātā taṇhā me susamūhatā bhāvitā mama bojjhaṅgā patto me āsavakkhayo. [162] Sohaṃ khandhe pariññāya abbahitvāna 1- jāliniṃ bhāvayitvāna bojjhaṅge nibbāyissaṃ anāsavo"ti gāthādvayaṃ abhāsi. Tattha khandhāti pañcupādānakkhandhā. Pariññātāti "idaṃ dukkhaṃ, na ito bhiyyo"ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. 2- Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya satiādidhamma- sāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. 3- Satidhammavicayaviriyapītipassaddhisamādhiupekkhāsaṅkhātā maggapariyāpannā dhammā mayā bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya 4- sabbe maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano saupādisesanibbāna- sampattiṃ 5- dasseti. Idāni pana anupādisesanibbānasampattiṃ dassento "sohan"tiādinā dutiya- gāthamāha. Tassattho:- sohaṃ 6- evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā @Footnote: 1 Ma. abbuhitvāna 2 Sī.,i. pariññātābhisamayamāha 3 Sī.,i. bojjhaṅgāti @4 Sī.,i.,Ma....caritāya 5 Sī. saupādisesanibbānadhātusampattiṃ @6 poṭṭhakesu yohanti pāṭho dissati

--------------------------------------------------------------------------------------------- page439.

Parijānantoeva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu saṃsibbanākāraṃ 1- punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tatoeva anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo nibbāyissaṃ parinibbāyissāmīti. Uttarattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 437-439. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=278              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5973              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5973              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]