ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    279. 2. Bhaddajittheragāthāvaṇṇanā
      panādo nāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ
pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena
gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ
ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca
khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ
vatvā pakkāmi. So tena puññakammena tusite 2- nibbatto tattha yāvatāyukaṃ ṭhatvā
tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhī
hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi. 3-
      Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā
@Footnote: 1 Sī.,i. saṃsibbanaparisibbanakāraṃ  2 Sī.,i.,Ma. tusitesu  3 i.,Ma. acchādāpesi
Tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni
catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto
puttaṃ 1- paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo
gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni tāni puññāni katvā imasmiṃ
buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā
nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti
carimabhave bodhisattassa viya ahosi.
      Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgahituṃ mahatā bhikkhusaṃghena
saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno.
Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike
dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā "katthāyaṃ mahājano gacchatī"ti pucchitvā
taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto
sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 2- :-
          "oggayha yaṃ 3- pokkharaṇiṃ    nānākuñjarasevitaṃ
           uddharāmi bhisaṃ tattha         ghāsahetu 4- ahaṃ tadā.
           Bhagavā tamhi samaye         padumuttarasavhayo
           rattakambaladharo 5- buddho    gacchate anilañjase.
           Dhunanto paṃsukūlāni          saddaṃ assosahaṃ tadā
           uddhaṃ nijjhāyamānohaṃ        addasaṃ lokanāyakaṃ.
           Tattheva ṭhitako santo       āyāciṃ lokanāyakaṃ
           6- madhu bhiṃsehi savati        khīrasappi muḷalibhi. 6-
@Footnote: 1 Sī.,i. attano puttaṃ     2 khu.apa. 33/73/102 bhisadāyakattherāpadāna (syā)
@3 pāli. oggayhāhaṃ       4 pāli. asanahetu
@5 cha.Ma. rattambaradharo    6-6 cha.Ma. madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ
           Paṭiggaṇhātu me buddho      anukampāya cakkhumā
           tato kāruṇiko satthā       orohitvā mahāyaso.
           Paṭiggaṇhi mamaṃ bhikkhaṃ         anukampāya cakkhumā
           paṭiggahetvā sambuddho      akā me 1- anumodanaṃ.
           Sukhī hohi 2- mahāpuñña      gati tuyhaṃ samijjhatu
           iminā bhisadānena          labhassu vipulaṃ sukhaṃ.
           Idaṃ vatvāna sambuddho       jalajuttamanāmako
           bhikkhamādāya sambuddho       ambarenāgamā 3- jino.
           Tato bhisaṃ gahetvāna        āgacchiṃ mama assamaṃ
           bhisaṃ rukkhe laggetvāna      mama dānaṃ anussariṃ.
           Mahāvāto uṭṭhahitvā       sañcālesi vanaṃ tadā
           ākāso abhinādittha        asaniyā phalantiyā. 4-
           Tato me asanīpāto        matthake nipatī tadā
           so hi 5- nisinnako santo   tattha kālaṅkato ahaṃ.
           Puññakammena saññutto       tusitaṃ upapajjahaṃ
           kaḷevaraṃ me patitaṃ          devaloke ramāmahaṃ.
           Chaḷāsītisahassāni           nāriyo samalaṅkatā
           sāyaṃ pātaṃ upaṭṭhanti        bhisadānassidaṃ phalaṃ.
           Manussayonimāgantvā        sukhito homahaṃ tadā
           bhoge me ūnatā natthi      bhisadānassidaṃ phalaṃ.
           Anukampitako tena          devadevena tādinā
           sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
           Satasahassito kappe         yaṃ bhisaṃ adadiṃ 6- tadā
@Footnote: 1 Ma. ākāse  2 cha.Ma. hotu  3 cha.Ma. ākāsenāgamā  4 cha.Ma. asanī ca phalī tadā
@5 cha.Ma., i. sohaṃ           6 pāli. bhikkhamadadiṃ
           Duggatiṃ nābhijānāmi         bhisadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi "tava putto
alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ
yuttaṃ, no ce pabbajati, parinibbāyissatī"ti. Seṭṭhī "na mayhaṃ puttassa daharasseva
sato parinibbānena kiccaṃ atthi, pabbājetha nan"ti āha. Taṃ satthā pabbājetvā
upasampādetvā tattha sattāhaṃ 1- vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre.
Koṭigāmavāsino buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattesuṃ. Bhaddajitthero
satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā "gaṅgātīre maggasamīpe satthu
āgatakāle vuṭṭhahissāmī"ti samāpattiṃ samāpajjitvā nisīdi. Mahātheresu
āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi. Puthujjanabhikkhū "ayaṃ
adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī"ti
ujjhāyiṃsu. Koṭigāmavāsino satthu bhikkhusaṃghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā
"handassa 2- ānubhāvaṃ pakāsemī"ti nāvāsaṅghāṭe ṭhatvā "kahaṃ bhaddajī"ti pucchi.
Bhaddajitthero "esohaṃ bhante"ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi.
Satthā "ehi bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā"ti. So uppatitvā satthu
ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāmajjhaṃ gatakāle "bhaddaji tayā mahāpanādarājakāle
ajjhāvuṭṭharatanapāsādo kahan"ti āha. Imasmiṃ ṭhāne nimuggoti. Tenahi bhaddaji
sabrahmacārīnaṃ kaṅkhaṃ chindāti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena
gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā 3- pañcavīsatiyojanaṃ pāsādaṃ
gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi.
Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ
@Footnote: 1 Sī. sattasattāhaṃ  2 Sī. satthā tassa  3 i. sannirumhitvā, Ma. sannirujjhitvā
Pāsāde uṭṭhahante parivattitvā udake patiṃsu. Satthā te patante disvā "ñātakā
te bhaddaji kilamantī"ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo
yathāṭhāneeva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi "kadā bhante bhaddajittherena
ayaṃ pāsādo ajjhāvuṭṭho"ti puṭṭho mahāpanādajātakaṃ 1- kathetvā mahājanaṃ dhammāmataṃ
pāyesi. Thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā:-
    [163] "panādo nāma so rājā     yassa yūpo suvaṇṇiyo 2-
           tiriyaṃ soḷasubbedho 3-      uccamāhu 4- sahassadhā.
    [164]  Sahassakaṇḍo satageṇḍu 5-    dhajālu 6- haritāmayo
           anaccuṃ tattha gandhabbā       cha sahassāni sattadhā"ti
dvīhi gāthāhi vaṇṇento aññaṃ byākāsi.
      Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti
attabhāvaantarahitatāya attānaṃ paraṃ viya niddisati. Soeva hi rajje ṭhitakālato
paṭṭhāya sadā ussāhasampattiādinā mahatā rājānubhāvena mahatā ca kittisaddena
samannāgatattā "rājā mahāpanādo"ti paññāyittha. Yassa yūpo suvaṇṇiyoti
yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato
soḷasakaṇḍapātappamāṇo. 7- So pana aḍḍhayojanamatto 8- hoti. Uccamāhu sahassadhāti
uccaṃ ubbhaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. 9- So pana
yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ "āhū"ti dīghaṃ
kataṃ. Āhu 10- ahosīti atthaṃ vadanti.
      Sahassakaṇḍoti sahassabhūmiko. 11- Satageṇḍūti anekasataniyūhako. 12- Dhajālūti tattha
@Footnote: 1 khu.jā.tika. 27/391-3/106 (syā)   2 cha.Ma. suvaṇṇayo, Ma. soṇṇamayo
@3 Sī.,i. soḷasapabbedho   4 Sī. uddhamāhu, cha.Ma. ubbhamāhu   5 Sī. satabheṇḍu
@6 Sī.,Ma. dhajālū  7 Sī. soḷasasarapātanappamāṇo    8 Sī. aḍḍhayojanappamāṇo,
@  i. aḍḍhuḍḍhayojanamatto   9 i. sahassadhāppamāṇo hoti   10 Sī.,i. taṃ ahu
@11 Sī., i....bhūmako    12 cha.Ma....niyyūhako
Tattha niyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti
cāmīkarasuvaṇṇamayo. Keci pana "haritajātimaṇisarikkhako"ti 1- vadanti. Gandhabbāti naṭā.
Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā 2- tassa pāsādassa
sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ
hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi,
tadā rājā hasīti.
                    Bhaddajittheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 439-444. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9808              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9808              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5980              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5980              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]